________________
१४] दि० जैन व्रतोद्यापन संग्रह ।
ह्रीं नीरजसे नमः । जलं । ॐ ह्रीं शीलगन्धाय नमः। चन्दनं । ॐ ह्रीं अक्षताय नमः। अक्षतं । ॐ ह्रीं विमलाय नमः । पुष्पं । ॐ परमसिद्धाय नमः । नैवेद्य । ॐ ज्ञानोद्योतनाय नमः । दोपं । ॐ श्रुतधूपाय नमः स्वाहा । धूपं । ॐ ह्रीं अभीष्टफलदाय नमः स्वाहा । फलं । ॐ ह्रीं भूर्भूमिदेवता इदं जलादिकमर्चनं गृही२ नमः स्वाहा । अर्ध । यस्यार्थ क्रियते पूजा, तस्य शान्तिर्भवेत् सदा । शांतिकं पौष्टिक चैव, सर्व कार्येषू सिद्धिदा ॥ १२ ।।
शांतिधारा । पुष्पांजलिः । मदीय परिणाम समान विमलतम सलिलस्नान पवित्री भूत सर्वाङ्गयष्टि: । सर्वाङ्गी‘णार्द्र हरिचन्दन सौगन्धि दिग्ध दिग्विवरो हंसांस धवलदुकुलांतरीयोत्तरीयः ।
ॐ ह्रीं श्वेतवर्णं सर्वोपद्रव हारिणो सर्वजन मनोरंजिनी "परिधानोत्तरीय धारिणि हं हं झं झं सं सं तं तं पं पं परिधानोत्तरीयं धारयामि स्वाहा । वस्त्रावरणं ।
अतिनिर्मलमुक्ताफलललितं यज्ञोपवीतमतिपूतं । रत्नत्रयमिति मत्वा करोमि कलुषापहरणभिरामं ॥१३॥
ॐ ह्रीं सम्यग्दर्शनज्ञान चारित्राय नमः स्वाहा । अनेन मंत्रेण यज्ञोपवीतं धारयेत् । स्नातानुलिप्त सर्वाङ्गो घृत धौताम्बरः शुचिः । दधे यज्ञोपवीतादीन मुद्रा कंकण शेखरान ॥ १४ ॥
ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय नमः स्वाहा । शेखरमंत्रः । तिलक मन्दः ।