________________
दि० जंन व्रतोद्यापन संग्रह ।
शुद्धया वचसा च युक्ता प्रतिष्ठापन संज्ञिका । समितिर्यत्र तोयाद्यः यजे चारित्ररत्नकम् || ॐ ह्रीं वचनविशुद्धयाकृतप्रतिष्ठापना० जलादिकं ||२९|| शुद्धया युक्ता च कायेन प्रतिष्ठापनसंज्ञिका । समितिर्यत्र तोयाद्यैः यजे चारित्ररत्नकम् ॥ ॐ ह्रीं कायविशुद्धयाकृतप्रतिष्ठापना० जलादिकं ||३०|| मनसा ध्ययनोद्भुता मनोगुप्तिरधापहा । तत्प्राप्तयैर्यत्र तोयाद्यः यजे चारित्ररत्नकम् ॥ ॐ ह्रीं मनसाविशुद्धयाकृतमनोगुप्तिमहा० जलादिकं ॥३१॥ यत्र स्वाध्यायतो जाता वचोगुप्तिस्तपोभृतां । वाग्विशुद्धया जलाद्यश्च यजे चारित्ररत्नकम् ॥ ॐ ह्रीं वाग्विशुद्धयाकृत वाक्गुप्तिमहा• जला० ||३२|| कायोत्सर्गविशुद्धया च कायगुप्तिः सुनिश्चला | जाता यत्र जलाद्यश्च यजे चारित्ररत्नकम् ॥ ॐ ह्रीं कायविशुद्धयाकृत कायगुप्तिमहा • जला० ||३३|चारित्ररत्नमनघं परमं पवित्रं ।
प्रोत्तारयामि वरमर्ध मह जलाद्यः ॥ पूर्ण सुवर्णकृतभाजनसंस्थित ं च । स्वर्गापवर्गफलदं जयघोषणश्च ॥
ॐ ह्रीं परमचारित्ररत्नाय महार्घं ।
अथ जाप्यः १०८ मालतीकुसुमैः ।
१७३