SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह | अथ ज्ञान पूजा । आह्वाननस्थापनसंन्निधापनैः । संस्थापयाम्यत्र स बीजवर्णैः ॥ सद्ज्ञानरत्नस्य सु यन्त्रमन्त्रं । रौप्येपदे हेममये च ताम्र े ॥ [ १५७ ॐ ह्रीं सम्यग्ज्ञानअत्रावतरावतर संवौषट् । स्थापनम् सन्निधिकरणम् । गंगादितीर्थभवजीवनधारया च । सत् स्थूलया सदयधर्मसुवृक्षवृद्धयैः ॥ स्वात्मस्थशुद्धमपरं व्यवहाररूपं । सद्बोधरत्नममलं परिपूजयामि ॥ ॐ ह्रीं सम्यग्ज्ञानाय जलं । श्रीचन्दनैः कनकवर्णसुकु कुमाद्यैः । कृष्णागरुद्रव युतैर्घनसार मिश्रः ॥ स्वात्मस्थ० ॥ ॐ ह्रीं सम्यग्ज्ञानाय चन्दनं ० । O स्थूलैः सुगन्धकमलाक्षत चारुपूजैः । हीरोज्वलैः शुभतरैरिव पुण्यपुजैः ॥ स्वात्मस्थ० ॥ ॐ ह्रीं सम्यग्ज्ञानाय अक्षतं । हेमाभचम्पकवरांबुज केतकीभिः । सत्पारिजातकचयैर्व कुलादिपुष्पैः ॥ स्वात्मस्थ० ॥ ॐ ह्रीं सम्यग्ज्ञानाय पुष्पम् ० ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy