________________
अथ दश दिक्पाल पूजा ।
18
ॐ आं क्रीं ह्रीं सुवर्णवर्ण प्रशस्तसर्वलक्षण संपूर्ण स्वायुधवाहनवधू चिन्ह सपरिवार हे धनदेव ! अत्रागच्छागच्छ संवौषट् -स्वाहा । ॐ आं० अत्र तिष्ठर ठः ठः स्वाहा । ॐ आं० अत्र मम सन्निहितो भव भव वषट् स्वाहा ।
ॐ धनदाय स्वाहा । धनदपरिजनाय स्वाहा । धनदानुचराय स्वाहा । धनदमहत्तराय स्वाहा । अग्नये स्वाहा । अनिलाय स्वाहा । वरुणाय स्वाहा । प्रजापतये स्वाहा । ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुव: स्वाहा । स्वधा स्वाहा । हे धनदेव ! स्वगुणपरिवार परिवृत इदमध्यं मित्यादि० । यस्यार्थं । शांतिधारा ।
ईशानकोणे ।
भाङ्कारस्फारमेरी समदलनिनदं पांडुरंगं गवीन्द्र' पार्वत्यामाधिरूढः शशिकरधवलः सर्वभूषाभिरामः । श्रीकंठः कालकंठो विमलविधुकलालोलमौली कदर्पी शूलो व्याहूयतेऽसौ घनदसुरदिशोरन्तरोर्वीव नेतु ं ॥ ८ ॥
ॐ आं क्रो ह्रीं शुभ्रवर्णं प्रशस्त सर्वलक्षणसंपूर्ण स्वायुधवाहनवधूचिह्न सपरिवार हे ईशानदेव ! अत्रागच्छागच्छ संवौषट् स्वाहा । ॐ आं० अत्र तिष्ठर ठः ठः स्वाहा । ॐ आं० अत्र मम सन्निहितौ भव भव वषट् स्वाहा ।
ॐ ईशानाय स्वाहा । ईशानपरिजनाय स्वाहा । ईशानानु चराय स्वाहा | ईशानमहत्तराय स्वाहा | अग्नये स्वाहा | अनिलाय स्वाहा । वरुणाय स्वाहा । प्रजापतये स्वाहा । ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः - स्वः स्वाहा । स्वधा स्वाहा । हे ईशानदेव ! स्वगुणपरिवार परिवृत इदमध्यं मित्यादि० यस्याथं० शांतिधारा ।