________________
१४० ]
दि० जैन व्रतोद्यापन संग्रह |
आवश्यका परिहाणी भावना ।
आवश्यकाभिधां रम्या भावनां स्थापयामि ताम् । यथापूर्व मुनींद्राणां चाभवन्मोक्षमार्गगाः ||
ॐ ह्रीं आवश्यकापरिहाणीभावना अत्र अवतर २ संवौषट् अत्र तिष्ठ २ ठः ठः । अत्र मम सन्निहितो भव २ वषट् I समता वन्दना यत्र प्रतिक्रमणमेव च । प्रत्याख्यान' तथा स्त्रोत्रं कायोत्सर्ग च षडूविधं ॥ ॐ ह्रीं षड्विध सांगोपांगावश्यकपरिहाणी विशुद्धये अघ० । समभावसमादिष्टं स्थितः पूर्वोत्तरे मुख । त्रिकालयोगसंचारी माते मोक्षदायकः ॥
ॐ ह्रीं समताभावावश्यकापरिहाणीविशुद्धये जलादिकं ॥ १॥ कृतकर्मविनाशाय प्रतिक्रपण शद्धिदं । यः करोति सदा योगी मह्यते मोक्षदायकः || ॐ ह्रीं प्रतिक्रमणावश्यका ० जा ० ||२|| जिनेन्द्रस्य गुणां भोधेः वन्दनां कुरुते मुनिः । जलाद्यैरष्टधा द्रव्योः मह्यते मोक्षदायकः ||
ॐ ह्रीं वन्दनावश्यका० जला० ||३|| अनेक गद्यपद्येन स्तोत्रेणैव जिनोत्तम' ।
- स्तूयते यो मुनिः साधुः मह्यते मोक्षदायकः ॥
ॐ ह्रीं स्तोत्रेणावश्यका० जला० || ४ ||