________________
दि० जैन व्रतोद्यापन संग्रह ।
अथ आचार्य भक्ति भावना |
श्रीमदाचार्य सहभक्तिं पुण्यदां सुखदां तथा । स्थापयामि जिनेन्द्रोक्ता मनोवाक्कायशुद्धितः ॥
अत्र तिष्ठ
[ १३३
ॐ ह्रीं आचार्यभक्ति अत्रावतर २ संवोषट् । तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् : प्रशक्तरुद्धिसंयुक्तो मोक्षमार्गोपदेशकः । संपूज्यते मया साधः कर्म्मराशिविवर्हिणा ॥ ॐ ह्रीं प्रशक्तरुद्धि आचार्यभक्त ये जलादिकं ॥ | १ || श्रेणियुग्मयुतो धीरो गम्भीरगुणसागरः || सम्पूज्यते ० ॥ ॐ ह्रीं युग्मश्र णियुताचार्यभक्तये जला० ॥२॥ प्रत्यक्ष ज्ञानसंयुक्तो मुनिनाथो गुणार्णवः || सम्पूज्यते ० ॥ ॐ ह्रीं प्रत्यक्षज्ञानाचार्यभक्तये जला० ||३|| धर्मामृतसंतुप्तो नगारो जितेन्द्रियः || सम्पूज्यते ॥ ॐ ह्रीं अनगाराचार्यभक्तये जला० ॥४॥ धर्माधर्मप्रकाशाय प्रजानां हितकारकः । सम्पूज्यते ० ॥
०
ॐ ह्रीं राजरुष्याचार्यभक्त ये जला० ||५|
परमब्रह्मणो रूपं स्वचित्ते धारयन्ति ये || सम्पूज्यते ० ॥ ॐ ह्रीं ब्रह्मरुष्याचार्यभक्तये जला० ॥६॥
- देवर्षिः सुगुणांभोधिः पावनो मलहारकः || सम्पूज्यते ० ॥ ॐ ह्रीं देवरुष्याचार्यभक्त ये जला० ||७|| परमर्षिः परो ध्यानी केवलज्ञानदायकः । सम्पूज्यते ० ॥ ॐ ह्रीं परमरुष्याचार्यभक्तये जला० ||८||
--