SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह । अथ आचार्य भक्ति भावना | श्रीमदाचार्य सहभक्तिं पुण्यदां सुखदां तथा । स्थापयामि जिनेन्द्रोक्ता मनोवाक्कायशुद्धितः ॥ अत्र तिष्ठ [ १३३ ॐ ह्रीं आचार्यभक्ति अत्रावतर २ संवोषट् । तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् : प्रशक्तरुद्धिसंयुक्तो मोक्षमार्गोपदेशकः । संपूज्यते मया साधः कर्म्मराशिविवर्हिणा ॥ ॐ ह्रीं प्रशक्तरुद्धि आचार्यभक्त ये जलादिकं ॥ | १ || श्रेणियुग्मयुतो धीरो गम्भीरगुणसागरः || सम्पूज्यते ० ॥ ॐ ह्रीं युग्मश्र णियुताचार्यभक्तये जला० ॥२॥ प्रत्यक्ष ज्ञानसंयुक्तो मुनिनाथो गुणार्णवः || सम्पूज्यते ० ॥ ॐ ह्रीं प्रत्यक्षज्ञानाचार्यभक्तये जला० ||३|| धर्मामृतसंतुप्तो नगारो जितेन्द्रियः || सम्पूज्यते ॥ ॐ ह्रीं अनगाराचार्यभक्तये जला० ॥४॥ धर्माधर्मप्रकाशाय प्रजानां हितकारकः । सम्पूज्यते ० ॥ ० ॐ ह्रीं राजरुष्याचार्यभक्त ये जला० ||५| परमब्रह्मणो रूपं स्वचित्ते धारयन्ति ये || सम्पूज्यते ० ॥ ॐ ह्रीं ब्रह्मरुष्याचार्यभक्तये जला० ॥६॥ - देवर्षिः सुगुणांभोधिः पावनो मलहारकः || सम्पूज्यते ० ॥ ॐ ह्रीं देवरुष्याचार्यभक्त ये जला० ||७|| परमर्षिः परो ध्यानी केवलज्ञानदायकः । सम्पूज्यते ० ॥ ॐ ह्रीं परमरुष्याचार्यभक्तये जला० ||८|| --
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy