________________
१२८ ]
दि० जैन व्रतोद्यापन संग्रह |
अथ वैयात्रत भावना |
धर्मध्यायप्रदां साध्वीं पापाश्रवनिरोधनीं । स्थापयामि जिनोदिष्टां वैयावृत्य सुभावनां ॥
ॐ ह्रीं वैयाव्रतभावनात्रावतर २ संवौषट् । अत्र तिष्ठर
ठः ठः । अत्र मम संन्निहितो भव भव वषट् ।
लाक्षादिकपडिंदेन तैलेनातिसुमर्दनं ।
वैयावृत्तिं करोत्येव यस्तं चर्चे जलादिभिः ॥ ॐ ह्रीं तैलमर्दन वैयावृत्तिभावनाप्राप्त० जलादिकं ॥१॥ उष्णेन वारिणा साधोः करोति तनुमार्जनं । सदा ज्ञानप्रकाशाय यस्त ं चर्च जलादिभिः ॥ ॐ ह्रीं जलसेवावैयावृत्तिभावनाप्राप्त० जलादिकं ॥ २ ॥ तनुमार्जनपादाब्जक्षालन' पीठिमद्दनं । वैयावृत्तिं करोत्येव यस्तं चर्चे जलादिभिः ॥ ॐ ह्रीं हस्तोपचार वैयावृतिभावनाप्राप्त० जला० ॥३॥ शासनासने साधोः विनयान्वितमानसः । वैयावृत्ति करोत्येव यस्तं चर्चे जलादिभिः ॥ ॐ ह्रीं शयनासनवैयावृतिभावनाप्राप्त० जला० ॥४॥ यशोबुद्धिर्धन लोके महत्वं स्यान्महातले । जलचन्दनपुष्पौषैर्ददाम्य महोत्तमं ॥ ॐ ह्रीं वैयावृत्तिकारणभावनाये महाघं ।