________________
-१३६ ] . दि. जैनव्रतोद्यापन संग्रह ।
अथ साधु समाधि भावना। श्री सर्वज्ञमुखोत्पन्न शिवशर्मविधायनीं। स्थापयामि सदा भक्तया आह्वाननविधायनः ।।
ॐ ह्रीं साधुसमाधि अत्रावतर २ संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
कुष्ठोदरव्यथाशलः पीडिता ये मुनीश्वराः। यः करोति समाधानं यजे तं मुनिनायकं ।। ॐ ह्रीं साधुसमाधिभावनाप्राप्तमुनये जलादिकं ॥१॥ दुष्टोपसर्गसम्प्राप्तं वधबन्धादिताडने । यो निवारयते साधोः यजे तं मुनिनायकं ॥ ॐ ह्रीं उपसर्गनिवारकभावनाप्राप्तमुनये जलादिकं ॥२॥ मनो दुःख गते यो वै सुश्रुषाभेषजादिभिः । भावेन कुरुते नित्यं यजे तं मुनिनायकं ।। ॐ ह्रीं दुःखविनाशभावनाप्राप्तमुनये जलादिकं ॥३॥ किंचिद्दोषसमायाते निर्मले ते सुशासने । तन्निवारय ते यो हि यजे तं मुनिनायकम् ।। ॐ ह्रीं व्रतरक्षणसाधुसमाधिभावनाप्राप्त० जलादिकं ॥४॥ सर्वाणि दुःखानि क्षयं व्रजति
मुखानि सर्वाणि भवन्ति नित्यं । यस्याः प्रसादाच्छिवसौख्यमुख्य
__ यजे जलादिमुनिज्ञानवाड़ि ॥ ॐ ह्रीं साधुसमाधये महाघ ।