SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ४३८ -धर्मरलाकरः 585 82 395 689 रागाद्युदयपरत्वात् (पु.सि. १३०) 1115 राजद्विष्टामन्यरामानुबन्धां 1026 राजश्रेष्ठिप्रियासक्तः 1068 राजा तु ज्ञातवृत्तान्तः राज्यं प्राज्थं रुचिररमणी रात्रौ भुजानानां (पु. सि. १२९) 1114 रामाणां नयने पयोजजयिनी 255 रिक्थं निधिनिधानोत्थं (य.उ. ३६७) 1046 रुजा परीताः परतन्त्रजीविता: 105 रुजासु यावत्क्षमते (Compare कु० सं० सर्ग ५) 570 रुजां सहेतापि निजोचितां (Compare कु० सं० सर्ग ५) 571 रूपभङगमुपयान्ति रूपं निशामयति रूपं मन्मथहन्मथं रूपिण्य एव सुकृतेन 27 रे रे पापिष्ठ कुष्ठिन् 22 रोगैहिमैरिव सरस्सु 575 रोक्मी रीतिमयीं च 173 लक्ष्मी निरस्तनिखिलापदम् लब्ध्वानुज्ञां विदितसमयः 1559 लिङगागमानपेक्षं किंचित् 536 लिङिगपाशाः सुदुर्बुद्धिम् 291 लिङगे सशिक्षाविनये ___1522 लीनं वस्तुनि येन 1651 लीये किमत्र न पिबामि ( ) 1427 लेखवाहो ऽपि भूपस्य 205 लेप्यं तथेष्टकचितं च 159 लोकद्वये भिलषता लोकवद् व्यवहर्तव्यः ( ) 64 लोकवित्त्वकवित्वाद्यैः (य.उ. ८१४) 1454 लोके ऽपि रूपके दत्ते 427 लोके शास्त्राभ्यासे (पु. सि. २६) 798 लोकोत्तरे गुणगणे 346 लोकोऽपि सत्यवादं 512 लोभकीलपरिचिहितं 1620 लोभक्रोधाद्यैः प्राणनाशे 253 लोभादिहेतुक: पापारम्भः 341 ...लोभावशगताननुत्साहिनः 1505 लोहास्त्रसंग्रहनिवत्तिपरः 1159 लौल्यत्यागस्तपोवृद्धिः (य.उ. ८३५)1485 वक्ता नैव सदाशिवः ( ) 488 वचनमनः कायानां (पु.सि. १९१) 1284 वचनहेतुभिर्युक्तैः (पं.सं. ६७२) 739 वचो न वन्ध्यं वचनेश्वराणां 596 वचोऽप्यशेषमेतेषां 306 वाणिज्यायै प्रयातानां 1135 वदतु विशदवर्ण पात् 68 वन्दनादिगुणान् दिव्यान वपुष्यपि त्यक्तममत्वबुद्धिः 1336 वर्णाभिन्नो ध्वनिः किंचित् 478 वर्णोत्पत्तिप्रकाराः 1579 वसुः श्वभ्रं प्रापत् 1035 वस्तु सदपि स्वरूपात् (पु. सि.९४) 1007 वस्तुस्थिति गिरि बिभर्ति 1650 वहन्ति चेतसा द्वेष 233 वहिप्लुष्टं नैगमः वाग्गुप्तेर्नास्त्यनृतं (पु.सि. १५९) 1348 वाङमयाद्गन्धशिवतासिद्धथै 1199 वाचकमुख्यो ऽप्याख्यत वाणीमसभ्यां परदोषगर्भा 1015 वाणी साध्व्यप्यसाध्वी स्यात् 636 वारिधर्मनगरे च नैगमः 1050 वारिषेणोऽत्र दृष्टान्तः 1362 वार्ताकभक्षणासक्तः 1125 वालुकानिचयपीडनं वास्तूक्तसूत्रविधिना 1157 विकथाक्षकषायाणां (य.उ. ३१९) 927 विकारे विदुषां द्वेषः (य.उ.१३१) 784 विचित्रदानर्भरतप्रमुख्यः 824 विचित्रपरिणामेभ्यः विज्ञप्तिः सा भवतु विज्ञाय किमपि हेयं विज्ञाय तत्त्वं प्रविलोक्य विडम्बनमिवात्मनः 1556 357 433 681 428 951
SR No.090136
Book TitleDharmaratnakar
Original Sutra AuthorN/A
AuthorJaysen, A N Upadhye
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1974
Total Pages530
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy