SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ - श्लोकानुक्रमा - 469 244 383 1653 367 ___1340 यस्तु लोल्येन मांसाशी (य.उ. ३१०) 916 यस्तु व्रतानि परिपाति 1286 यस्मात् सकषायः सन् (पु.सि.४७) 948 यस्मात् सति निर्वाहे यस्मादभ्युदयः पुंसां (य.उ. २) यस्मादिदं विशेषात् 601 यस्माद् व्याधिग्लपितवपुषं 567 यस्यात्मनि श्रुते तत्त्वे (य.उ.५७) 613 यस्या नवोपमानं यस्यानपानः संतृप्ताः यस्याभावे सर्वे 509 यः परानुपघातेन ( ) 870 यः श्रुत्वा द्वादशाङगीं (आत्मा.१४) 224 यः स्वतो वान्यतो वापि ( ) 872 यः स्वेदाक्तावयवखचितैः 1568 यागज्ञनास्तिकजटिक्षण- 1444 यादृशस्तादृशो वापि 131 यानि तु पुनर्भवेयुः (पु.सि. ७३) 887 या मूर्छा नामेयं (पु.सि. १११) 1074 या यत्र यदा च यथा 1280 यावत्कृत्यमशेषितं यावद् द्योतयतः 1661 यावद्वर्षे नन जिनवृषः 298 युक्ताचरणस्य सतः (पु.सि. ४५) 946 युक्तायुक्तविचारचञ्चुरधियः 250 युक्तीरिमा निरुपमाः युक्त्यागमाननुगतं ये चेच्छन्त्यपि नेच्छन्ति 534 ये चैत्यचैत्यभवनागम 161 ये दानवादिविसरस्य येनात्मा दूयेत च 1043 येनाप्रत्ययदण्डौ संतापः 1022 ये नित्यं प्राणिरक्षा 246 ये भक्तिभारविनताः 1483 येभ्यः समुद्भवति ये 1593 ये मिथ्यात्वकुलोद्भवाः 756 ये लेखयन्ति सकलं 561 ये वाञ्छन्ति ततः ये ऽविचार्थ परं देवं (य.उ. ९५) 634 ये शृण्वन्ति वचो जिनस्य येषां तीर्थकरेषु भक्तिः ये स्ौणं न तृणाय 248 योगेन बन्धौ प्रकृतिप्रदेशौ 1637 योगैश्चैव कृतादिभिः 1109 यो ऽणुव्रतानि परिपाति 1165 यो ऽत्यन्तोत्थितधूलिसंचयः 1621 यो दिशति मुक्तिमार्ग 434 यो नारम्भतनुत्रसंवृततनुः 1388 योनिरुदुम्बरयुग्म (पु. सि .७२) 886 यो निश्चयं च व्यवहारम् 642 यो ऽपि क्वचिदपि समये 381 यो ऽपि न शक्यस्त्यक्तु (पु.सि.१२८) 1092 यो भोजनादिरुचितः यो मञ्जीरकमञ्ज 251 यो मदात्समयस्थानाम् (य.उ.९१०) 1594 यो मोक्षमार्ग स्वयमेव 1024 यो यस्येह विरोधी 527 यो वेत्ति वा दिशति वा यो हि कषायाविष्टः (पु.सि.१७८) 1535 रक्तो हि रागिणं वक्ति रक्षन्ति प्रतिमामिमां 1380 रक्षन् व्रतानि सकलानि 1285 रक्षा भवति बहूनां (पु.सि. ८३) 936 रक्ष्यमाणे प्रबृंहन्ति (य.उ. ४०७) 1062 रजनीदिनयोरन्ते (पु.सि. १४९) 1276 रज्जुर्नास्ति भुजङगः ( ) 657 रत्नत्रयं निर्वतिकारणं 1642 रत्नत्रयं भावयताम् 1635 रत्नरत्नाङगरत्नस्त्री-(य.उ. ३७१)1047 रत्नावली विविधदारुमयः 154 रथ्यानिपातिमलकर्पट 46 रागद्वेषत्यागात् (पु. सि. १४८) 1572 रागादिदूषिते चित्ते 1177 रागादिदोषपूगापगमात् 525 रागादिदोषसंभूतिः (य. उ. ६१) 616 रागादिवर्धनानां (पु. सि. १४५) 1154 641 166 475 827 327 673
SR No.090136
Book TitleDharmaratnakar
Original Sutra AuthorN/A
AuthorJaysen, A N Upadhye
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1974
Total Pages530
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy