________________
११८
समन्तभद्र-भारती
-
३२
द्रव्य-पर्याययोरैक्यं ७१ ६८ वक्तर्यनाप्ते यद्धेतोः ७८ ७६ द्रव्याद्यन्तरमावेन ४७ ४२ वक्तृ-श्रोतृ-प्रमातृणां ८६ ८० धर्म-धयविनाभावः ७५ ७३ वाक्येष्वनेकान्त-द्योती १०३ १०४ धर्मे धर्मेऽन्य एवार्थो २२ २४ वाक्स्वभावोऽन्यवागर्थ-१११ ११० नयोपनयैकान्तानां १०७ १०७ विधेय-प्रतिषेध्यात्मा १९ २२ न सामान्यात्मनोदेति ५७ ५४ विधेयाप्सितार्थाङ्गं ११३ ११३ न हेतु-फल-भावादि- ४३ ३९ विरूप-कार्यारम्भाय ५३ ४९ नास्तित्वं प्रतिषेध्येना- १८ २२ विरोधान्नोभयैकात्म्यं १३ १८ नित्यत्वैकान्त-पक्षेऽपि ३७ ३५ विरोधान्नोभयैकात्म्यं नित्यं तत्प्रत्यभिज्ञानात् ५६ ५३ विरोधान्नोभयैकात्म्य नियम्यतेऽर्थो वाक्येन १०९ १०८
विरोधान्नोभयैकात्म्यं ७० पयोव्रतो न दध्यत्ति ६० ५७ विरोधानोभयैकात्म्यं पापं ध्रुवं परे दुःखात् ९२ ९२ विरोधान्नोभयैकात्म्यं ७७ ७५ पुण्यं ध्रवं स्वतो दुःखात् ९३ ९५ विरोधात्रोभयेकात्म्यं ८२ ८० पुण्य-पाप-क्रिया न स्यात् ४० ३८ विरोधान्नोभयैकात्म्यं ९० ९० पृथक्त्वैकान्त-पक्षेऽपि २८ २८ विरोधान्नोभयेकात्म्यं ९४ ९६ पौरुषादेव सिद्धिश्चेत्- ८९ ८८
विरोधान्नोभयेकात्म्यं ९७ १०१ प्रमाण-कारकैव्यक्त ३८ ३६ विवक्षा चाऽविवक्षा च ३५ ३२ प्रमाण-गोचरौ सन्तौ ३६ ३३ विशुद्धि-संक्लेशाङ्गं चेत् ९५ ९७ बहिरंगार्थतैकान्ते ८१ ८० शुद्धयशुद्धी पुनः शक्ती १०० १०२ बुद्धि-शब्द-प्रमाणत्वं ८७ ८६ शेषभंगाश्च नेतव्याः २० २३ बुद्धि-शब्दार्थ-संज्ञास्ता- ८५ ८२ संज्ञा-संख्या-विशेषाच्च ७२ ६८ भावप्रमेयाऽपेक्षायां ८३ ८. स त्वमेवाऽसि निर्दोषो ६ ६ मावैकान्ते पदार्थानाम् ९ १६ सत्सामान्यात्तु सर्वैक्यं ३१ ३२ मिथ्यासमूहो मिथ्या चेन्१०८ १०७ सदात्मना च भिन्नं चेत् ३० २९ यदि सत्सर्वथा कार्य ३९ ३६ सदेव सर्व को नेच्छेत् १५ २० यद्यसत्सर्वथा कार्य ४२ ३९ सधमणैव साध्यस्य १०६ १०६ अद्याऽपेक्षिक सिद्धिःस्यात्७३ ७० सन्तानः समुदायश्च २९ २९