________________
दब्यसंगह
समुद्घातलक्षणमाह -
मूलशरीरमछंडिय उत्तरदेहस्स जीवपिंडरस । णिग्गमणं देहादों हदि समुग्धादयं णाम ॥
[गो जी. 668] तत्प्रत्येकं यथा - तीव्रवेदनानुभवन्मूलशरीरमत्यक्त्वा आत्मप्रदेशानां बहिन्निर्गमनमिति वेदनासमुद्रातः। तीव्रकषायोदयात्मूलशरीरमत्यक्त्वा परस्य घातार्थमात्मप्रदेशानां बहिर्निर्गमनमिति कषायसमुद्घातः। मूलशरीरमत्यज्य किर्माप विकुर्वयितुमात्मप्रदेशानां बहिर्निर्गमनमिति विकुर्वणासमुद्घातः। मारणान्तिकसमये मूलशरीरमत्यज्य यत्र कुत्रचिबद्धमायुस्तत्प्रदेशं स्पृष्टमात्मप्रदेशानां बहिनिर्गमनमिति मारणान्तिकसमुद्घातः। स्वस्य मनोऽनिष्टजनकं किंचित्कारणान्तरमवलोक्य समुत्पन्नक्रोधस्य संयमनिधानस्य महामुनिर्मूलशरीरमत्यज्य सिन्दूरपुञ्जप्रभो दीर्घत्वेन द्वादशयोजनप्रमाणः सूच्यंगुलसंख्येयभागो मूलविस्तार: नवयोजनाप्रविस्तार: काहलाकृतिपुरुषो वामस्कन्धात्रिर्गत्य वामप्रदक्षिणेन हृदयनिहितं विरुद्धं वस्तु भस्मसात्कृत्य तेनैव संयमिना सह स च भस्मतां व्रजति, द्वीपायनवत्। असावशुभरूपस्तेजः समुद्घातः। लोकं व्याधिदुर्भिक्ष्यादिपीडितमवलोक्य समुत्पन्नकृपस्य परमसंयमनिधानस्य महर्षेर्मूलशरीरमत्यज्य शुभ्राकृतिः, प्रागुक्तदेहप्रमाण: पुरुषो दक्षिणस्कंधान्निर्गत्य दक्षिणेन व्याधिदुर्भिक्षादिकं स्फेटयित्वा पुनरपि स्वस्थाने प्रविशति असौ शुभरूपस्तेजः समुद्धातः। समुत्पन्नपदपदार्थभ्रान्ते परमर्द्धिसंपन्नस्य महर्षेर्मूलशरीरमत्यज्य शुद्धस्फटिकाकृतिरेकहस्तप्रमाणः पुरुषो मस्तकमध्यानिर्गत्य यत्र कुत्रचिदन्तर्मुहूर्तमध्ये केवलज्ञानिनं पश्यति तद्दर्शनाच्च स्वाश्रयस्य मुनेः पदपदार्थनिश्चयं समुत्पादयिष्यतः असावाहारसमुद्घातः। सप्तमः केवलिनां दंडकपाटप्रतरपूरणस्वभावः