________________
माग
दिव्यसंगह
उत्थानिका : ज्ञानमष्टविकल्पं भवतीत्याह
गाथा : णाणं अडवियप्पं मदिसुदिओही अणाणणाणाणि । मणपज्जयकेवलमह पच्चक्खपरोक्ख भेयं च ॥ 5 ॥
,
सूति
टीका : णाणं अट्ठवियप्पं ज्ञानमष्ट विकल्पं भवति, कथम् ? मदिसुदिओही अणाणणाणाणि मणपज्जय केवलमह मतिश्रुतावधिज्ञानानि कथंभूतानि ? अणाणणाणाणि अज्ञानसंज्ञानानि, मतिश्रुतावधिज्ञानानि मत्यज्ञानं श्रुताज्ञानं अवधि - अज्ञानं विभंगज्ञान, विज्ञानानि, मन:पर्ययं केवलमथानन्तरं तत्र विशिष्टमत्यावरणकर्मक्षयोपशमा दिन्द्रियैर्मनसा च यज्जानाति तन्मतिज्ञानं षट्त्रिंशतत्रयशतभेदा: 1336 | किं विशिष्टम् ? श्रुतज्ञानावरणक्षयोपशमे सति निरूप्यमाणं श्रुतं यज्जानाति तच्छ्रुतज्ञानम्, तन्मतिपूर्वकं कथम्? यथाङ्कुरो बीजपूर्वक:, [तथा श्रुतं मतिपूर्वक: ] तच्च द्विभेदमने कभेदं च । द्वौ भेदौ तावदुच्येते - अङ्ग बाह्यमङ्ग प्रविष्टं च, अङ्ग बाह्यमनेकविधं दशवै कालिकोत्तराध्ययनादि । अथ चतुर्दशप्रकीर्णकाःसामायिकोत्तरादिपुण्डरीकान्ताः । अङ्गप्रविष्टं द्वादशाङ्गान्याचारादि । अनेकभेदाः पर्यायादि। विशिष्टावधिज्ञानावरणक्षयोपशमात् मनसोऽवष्टंभेन यत्सूक्ष्मान् पुद्गलान् परिच्छिनत्ति स्वपरयोश्च पूर्वजन्मान्तराणि जानाति, भविष्यजन्मान्तराणि तदवधिज्ञानम्, तद्देशावधि परमावधि - सर्वावधिभेदात् त्रिविधम् । विशिष्टं क्षयोपशमान्मनसोऽवष्टम्भेन परमनसिंस्थितमर्थं यज्जानाति तन्मन:पर्ययज्ञानम् । तदृजुविपुलमतीविकल्पाद्विभेदम् । ज्ञानावरणीय, दर्शनावरणीय मोहनीयान्तरायरूपघातिकर्मचतुष्टयनिर्मूलोन्मूलनाद् वेदनीयायुगोत्रनामकर्मणां दग्धरज्जुवत् स्थिते यदुत्पन्नं त्रैलोक्योदर वर्ति समस्तवस्तु युगपत्सकलपदार्थ प्रकाशक महा
11
—
-