________________
३२
दशाश्रुतस्कन्धनिर्युक्ति : एक अध्ययन
५५. ये चादेशाः यथा - • आर्यमङ्गुराचार्यस्त्रिविधं शङ्खमिच्छति- एकभविकं बद्धायुष्कमभिमुखनामगोत्रं च, आर्यसमुद्रो द्विविधम् - बद्धायुष्कमभिमुख - नामगोत्रं च, आर्यसुहस्ती एकम् - अभिमुखनाम गोत्रमितिः ।
बृहत्कल्पसूत्रम्, भाष्य भाग- १, गाथा १४४।
५६. वही, षष्ठविभाग, पृ० १५-१७ ।
५७. आवश्यकनिर्युक्ति, गाथा_१२५२-१२६०। ५८. वही, गाथा ८५ ।
५९.
जत्थ य जो पण्णवओ कस्सवि साहइ दिसासु य णिमित्तं । जत्तोमुहो य ढाई सा पुव्वा पच्छवो अवरा ।। आचाराङ्गनिर्युक्ति, गाथा५ १ ।
६०. सप्ताश्विवेदसंख्य, शककालमपास्य चैत्रशुक्लादौ । अर्धास्तमिते भानौ, यवनपुरे सौम्यदिवसाद्ये ||
ब.
—
――――
पञ्चसिद्धान्तिका, उद्धृत बृहत्कल्पसूत्रम्, भाष्य, षष्ठविभाग, प्रस्तावना पृ० १७ ।
६१. बृहत्कल्पसूत्रम्, षष्ठविभाग, प्रस्तावना, पृष्ठ १८ । ६२. गोविंदो नाम भिक्खू...
-
--
पच्छा तेण एगिंदियजीवसाहणं गोविंदनिज्जुत्ती कया । । एस नाणतेणो ।। निशीथचूर्णि भाग ३, उद्देशक ११, सन्मति ज्ञानपीठ, आगरा, पृ. २६० ।
६३ अ. गोविंदाणं पि नमो, अणुओगे विउलधारणिदाणं । खंतिदयाणं परूवणे
णिच्चं
आर्य स्कन्दिल
↓
आर्य हिमवंत
आर्य नागार्जुन ↓
आर्य गोविन्द
-
दुभिंदाणं ।। - नन्दीसूत्र, गाथा ८१ ।
देखें, नन्दीसूत्र स्थविरावली, गाथा ३६-४१ ।