________________
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन
___ परम्परागत रूप से अन्तिम श्रुतकेवली, चतुर्दशपूर्वधर तथा छेदसूत्रों के रचयिता आर्य भद्रबाहु प्रथम को ही नियुक्तियों का कर्ता माना जाता है। मुनि श्री पुण्यविजय जी ने अत्यन्त परिश्रम द्वारा श्रुतकेवली भद्रबाहु को नियुक्तियों के कर्ता के रूप में स्वीकार करने वाले निम्न पाँच साक्ष्यों को सङ्कलित करके प्रस्तुत किया है, जिन्हें हम यहाँ अविकल रूप से दे रहे हैं३२ - १. अनुयोगदायिनः- सुधर्मस्वामिप्रभृतयः यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति।।
- आचाराङ्गसूत्र, शीलाङ्काचार्यकृत टीका-पत्र ४। २. न च केषांचिदिहोदाहरणानां नियुक्तिकालादर्वाक्कालाभाविता इत्यन्योक्तत्वमाशङ्कनीयम्,
स हि भगवाँश्चतुर्दशपूर्ववित् श्रुतकेवली कालत्रयविषयं वस्तु पश्यत्येवेति
कथमन्यकृतत्वाशङ्का? इति।--उत्तराध्ययनसूत्र शान्तिसूरिकृता टीका-पत्र १३९ । ३. “गुणाधिकस्य वन्दनं कर्त्तव्यं न त्वधमस्य, यत उक्तम् -" गुणाहिए वंदणयं"।
भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरत्वाद् दशपूर्वधरादीनां च न्यूनत्वात् किं तेषां नमस्कारमसौ करोति? इति। अत्रोच्यते- गुणाधिका एव ते, अव्यवच्छित्ति
गुणाधिक्यात्, अतो न दोष इति।" - ओघनियुक्ति द्रोणाचार्यकृतश्टीका-पत्र३। ४. “इह चरणकरणक्रियाकलापतरुमूलकल्पं सामायिकादिषडध्ययनात्मकश्रुतस्कन्धरूप
मावश्यकं तावदर्थतस्तीर्थंकरैः सूत्रतस्तु गणधरैर्विरचितम्। अस्य चातीव गम्भीरार्थतां सकलसाधु-श्रावकवर्गस्य नित्योपयोगितां च विज्ञाय चतुर्दशपूर्वधरेण श्रीमद्भद्रबाहुनै- तद्व्याख्यानरूपा" आभिणिबोहियनाणं०” इत्यादिप्रसिद्धग्रन्थरूपा
नियुक्तिः कृता।" विशेषावश्यक मलधारिहेमचन्द्रसूरिकृत टीका-पत्र १। ५. “साधूनामनुग्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुस्वामिना कल्पसूत्रं व्यवहारसूत्रं
चाकारि, उभयोरपि च सूत्रस्पर्शिकानियुक्तिः।” बृहत्कल्पपीठिका मलयगिरिकृतं
टीका-पत्र २। ६. "इहश्रीमदावश्यकादिसिद्धान्तप्रतिबद्धनियुक्तिशास्त्रसंसूत्रणसूत्रधारः...श्रीभद्र
बाहुस्वामी... कल्पनामधेयमध्ययनं नियुक्तियुक्तं नियूंढवान्।" बृहत्कल्पपीठिका श्रीक्षेमकीर्ति- सूरिअनुसन्धिता टीका-पत्र १७७।
इन समस्त सन्दर्भो से स्पष्ट होता है कि श्रुतकेवली चतुर्दश पूर्वधर भद्रबाहु प्रथम को नियुक्तियों का कर्ता मानने वाला प्राचीनतम सन्दर्भ आर्यशीलाङ्क का है। आर्यशीलाङ्क का समय विक्रम संवत् की ९वीं-१०वीं सदी के लगभग माना जाता है। जिन अन्य आचार्यों ने नियुक्तिकार के रूप में भद्रबाहु प्रथम को माना है, उनमें