________________
११६
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन णिवचिंत विगालपडिच्छणा य दारं न देमि निवकहणा। . खिंसा णिसि निग्गमणं चोरा सेणावई गहणं ।।१०५।। नेच्छइ जलूगबेज्जगगहण तम्मि य अणिच्छमाणम्मि । गाहावइ जलूगा धणभाउग कहण मोयणया ।।१०६।। सयगुणसहस्स पागं, वणभेसज्जं वतीसु जायणता । तिक्खुत्त दासीभिंदण ण य कोव सयं पदाणं च ।।१०७।। पासत्यि पंडरज्जा परिण्ण गुरुमूल णाय अभिओगा । पुच्छति य पडिक्कमणे, पुवमासा चउत्यम्मि ।।१०८।। अपडिक्कम सोहम्मे अभिओगा देवि सक्कतोसरणं । हत्थिणि वायणिसग्गो गोतमपुच्छा य वागरणं ।१०९।। महुरा मंगू आगम बहुसुय वेरग्ग सट्टपूयाय । सातादिलोभ णितिए, मरणे जीहा य णिद्धमणे ।।११०।। अन्मुवगत गतवेरे, णाउ गिहिणो वि मा हु अहिगरणं । कुज्जा हु कसाए वा अविगडितफलं च सिं सोउं ।।१११।। पच्छित्ते बहुपाणो कालो बलितो चिरं तु ठायव्वं । सज्झाब संजमतवे धणियं अप्पा णिओतव्यो ।।११२।। पुरिमचरिमाण कप्पो मंगल्लं वद्धमाणतित्यंमि । इह परिकहिया जिण-गणहराइथेरावलि चरित्तं ॥११३।। सुत्ते जहा निबद्धं वग्यारिय भत्त-पाण अग्गहणे । णाणवी तवस्सी अणहियारि. घग्घारिए गहणं ।।११४।। संजमखेत्तचुयाणं णाणट्ठि-तवस्सि-अणहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जतियव्वं ।।११५।। उण्णियवासाकप्पो लाउयपायं च लभए जत्थ । सज्झाएसणसोही वरिसति काले य तं खित्तं ।।११६।। पुवाहीयं नासह, नवं च छातो अपच्चलो घेत्तुं । ' खमगस्स य पारणए वरिसति असहू व बालाई ॥११७।।