________________
अध्याय
न वह मारि म नर्दन तामसीमनिम्नोऽसि विभो नमजपि।
अवस्थितोऽप्यात्महोहिरद्भुतैः सम्पन्न विस्तारततोऽवभाससे ॥1॥
अनाथनन्नक्रमचुम्बिवैभव प्रभावरुद्धाखिलकाल विस्तरः ।
अयं निजद्रव्यगरिणि पुष्कले सुनिश्चलो भासि सनातनोदयः॥2॥
इदं तव प्रत्ययमात्रसतया समन्ततः स्यूतमपास्तविझियम्।
अनादिमध्यान्त विभक्तवैभवं समग्रमेव श्रयते चिदच्छताम्।।।
भवन्तमप्यात्महिम्नि कुर्वती किलार्थसत्ता भवतो गरीयसी।
तथापि सालं विदितजतीह ते यनोऽस्ति बोध विषयो न किच्चन।।।