________________
[31
बाह्या सायन्नपिालीपनी बादाशिवदयः प्रस्पष्टा स्फुटितोपयोगमहसा सीमान्तितः शोभसे ॥१॥
बाह्यार्थान परिदृत्य तत्त्वरसनादात्मानमात्मात्मना खात्मारामममुं यदीच्छति भृर्श शङ्कोच कुजोऽस्तुमा
क्षिप्यन्नं प्रसभं बहिर्मुहुरमुं निर्मथ्य मोहग्रहं रामद्वेषविवर्जितः समदशास्वं सर्वतः पश्यतु ।।10 ।।
दृष्टोऽपि भ्रमकृत् पुनर्भवसि यहूष्टिबहियस्त: कस्यापि स्वककर्मपुङ्गलबलक्षुभ्यत त्विषस्त्वं पशोः
नेनैवोत्कटपिष्ट पेषणहठभ्रष्टं स्वकर्मेच्छवः सम्यक् स्वोचितकर्मकाण्डघटना नित्योद्यना योगिनः॥11॥
यमग्रामविनिग्राहाय परमः कार्यः प्रयत्नः पर योगानां फलकृन्न जातु विहिनो गाढनहान्निग्रहः
सस्पन्दोऽपि विरमान महिमा योगी क्रमान्मुच्यते निष्पन्दोऽपि सुषुप्तवन् मुकुलिनन्स्वान्त: पशुर्वध्यसे ।।12 ।। कर्मस्यः कृतिनः क्रमाद विरमतः कमव नावद्गति
यविद्वर्त्तितरज्जुवत् स्वयमसौ सर्वाङ्गमुद्वर्नते
लब्धज्ञानधनाद्भुतस्य तु वपुर्वाणी मनोवर्गणा यन्नस्पन्दिनमात्रकारणतया सप्योप्य सत्योऽस्य माः॥13॥
निष्कम्घेहदि भारितस्य न बहिर्वल्गग्रहस्तम्भित झ्युम्यजात्यहरेति वोग्रतरस: स्तम्भेऽपि निष्कम्पता
रतम्भेनापि विनैव पङ्ग पदविमायाति यस्मिन् मन स्तत् किञ्चित् किल कारणं कलयतां भासि त्वमेव स्वयम्॥14॥