________________
अध्याय 25
स्पष्टीकृत्य हठात कथ कयमपि त्वंयत् पुनः स्थाप्यते स्वामिन्नुत्कटकर्मकाण्डरभसाद भ्राम्यद्भिरन्तर्वहि
तद्देवैक कलावलोकनबल प्रौढीकृत प्रत्यय स्तुङ्गोत्सारगलत्स्वकर्मफ्टलेः सर्वोदितः प्राथ्यसे ।।1।। देवावारकमास्ति किच्चिदपि ने किञ्चिजगम्य न यदू यस्यासी स्फुट एव भाति गरिमा रागादिरललन्
तद्धातायातपश्यतामहरहश्चण्डः क्रियाडम्बरो स्पष्टः स्पष्ट समामृतस्तव किल स्पष्टतत्वहेतुः झमात् ॥2॥ पूर्वा संयम सञ्चितस्य रजसः सद्यः समुच्छित्तये
दत्त्वादुर्द्धरभूरिसंयमभरस्योरः स्वयं सादरा: ये पश्यान्ति बलाद विदार्यकपटग्रन्थिंलयकस्मता स्ने विन्दन्ति निशातशक्ति सहजावस्थास्थमन्तर्महः ॥3॥ ये नित्योत्सहनात कषायरजसः सान्द्रोदयस्पर्द्धक श्रेणीला नलाधवेन लघयन्त्या त्मानमन्तर्बहिः न विज्ञानधनीभवनि सकलं प्राप्य स्प्रभावं स्वयं प्रस्पष्टस्फुटितोपयोगरिमनस्वीकृत्तात्मश्रियः ॥4॥