________________
अध्याय 22
प्रत्यक्षार्चिः प्रचयखचितैः कान्तनिष्कम्पदीव्यद् । बाह्यस्पर्श प्रणयविमुखान् श्रणिसंवेदनस्य ॥ मग्नां मग्नां दृशमतिशयान् मज्जयन्नन्तरन्तः । स्वामित्रर्हन् वहति भवतः कोऽयमानन्दवाहः ॥1 ॥ किश्च ब्रुमः किमिह दहानादिन्धनं स्याद् विभिन्न ।
येन व्याप्तं भवति दहनेन्धनं नाग्निरेव || ज्ञेयं ज्ञानात किमु च भवतो विश्वमेताद्विभिन्नं । येन व्याप्तं भवति भवतो नेश विश्व त्वमेव 12 11 नूनं नान्तर्विशति न बहियति किं त्वान्त एव । व्यक्तावर्त्ती मुहुरिह परावृर्त्तिमुच्यैरूपैति ॥
ज्ञाना स्याद्वः किल नियतेत्पीतसर्वावकाशः ।
"
सर्वद्रव्यस्वरसविशदो विश्वगंड्रश एषः ॥3 ॥ निर्भागोऽपि प्रसभमभितः खण्डसे त्वं न यौधैः ।
खण्डं खण्डं कृतमपि विभुं संघाति प्रभैव ॥ देवाऽप्येवं भवति न भवान खण्डितायोजित श्री । रन्यैव श्रीः स्फुरति सहजा खण्डखण्डेय भर्तुः ॥ 4 ॥