________________
सूत्र २४
भावप्यमाणपरूवणं—
२४. १०- से कि तं भावम्पमाणे ?
(शेष टिप्पण पृष्ठ १६ का)
(४) तथा ममिको द्विविधः १ यो उपयोपपातिकलशानधिका योऽनुविपातिते।
www
परिणामो यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् ।
न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥
म एवं पारिणामिक इत्पते।
भाव प्रमाण प्ररूपण
भूत एवमेवं
एवेति क्षयोपशन एवं क्षा
तस्य प्रदेशानुभवतोयदना अस्मिन वेदनादिति अगं योपशमनिस्वामिनिधिकारितम आत्मन एवं क्षयोपशमेन निर्वृतः क्षायोपशमिक इति व्युत्पत्तिरिति । (५) तथा परिणमनं परिणामः -- अपरित्यक्तपूर्वावस्थस्यैव तद्द्भावगमतमित्यर्थः । उक्तं घ
२ च ।
गाहाओ - उदइए खओवसमिए परिणामिक्षक
मौदपिकामिक-पारिणा
निविय 1. सादिः जीतादीनां उावस्या
२.
धर्मास्तिपादन भावस्य तेषामादित्यादिति ।
(६) तथा सन्निपातो मेकस्तेन निर्वृतः साभिमातिकः अयं चैषां पञ्चानामीदयिकादिभावाना द्वयादि संयोगतः सम्भवासम्भवानपेक्षया ।
तत्र द्विसंयोगे दशधिक संयोगेऽपि दर्शव चतुष्कसंयोगे पञ्च पञ्चकमयोगंत्येक एवेति । सर्वेऽपि पवियातिरिति ।
इह चाविरुद्धाः पञ्चदश सनिपातिकभेदा इष्यन्ते ते चैव भवन्ति ।
•
वि स्वयजोगेण वि चउरो, तयभावे उसमे रि ॥ ॥ सिद्धस अविरुद्धसनिदाइ भैया एमेव पनरस |||
एक्के
केवल
तव
भाव प्रमाण प्ररूपण
२४. प्र० - भाव प्रमाण कितने प्रकार का है ?
ज्ञानावरण-दर्शनावरण-नारायाणां समोवशन इह उदीर्णस्य
-
माहाओ - उवसमिएर
दो,
धर्म-पना [10
एकको म
तया औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि वारिणानिको जीवत्वमिति ।
इत्थं तियरामरेष्वपि योजयमिति वा
तथा क्षययोगेनापि चत्वार एवं तास्थेव गतिषु ।
अभिलापस्तु - औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि श्रामिक: सम्यक्त्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि सन्तादिष्टवान्यचानुपपतेरिति भावनीयमिति ।
-तय भावे" त्ति, क्षायिकाभावे च शब्दाच्छेषत्रय भावे चौपशमिकेनापि नस्वार एव उपनाममात्रस्य गतिचतुष्टयेऽपि भावादिति । अभिलाषस्तमैव, नवरं सम्यक्त्वस्थाने उपशान्त कषायत्वमिति वक्तव्यनेते चाष्टी भंगाः प्राक्तनाश्चरार इति द्वादग, उपशमण्याant भंगः तस्या मनुष्येष्वेव भावात् ।
अभिलापः पूर्ववत् नवरं मनुष्य विषय एवं
एवं । औदयिको मानुषत्वं क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वं ।
एकाधिक परिणामको जीवति।
प्रयुक्तः दाद अब साविपातिक भेदाः ।
विवि खयउवसम१८ उदय२१ पारिणामे ३य । हम इन तिि
(पृष्ठ १० पर शेष टिप्पण)