________________
ॐ ह्रीं मनसा कृततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। १।। ॐ हीं मनसा कारिततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। २।। ॐ हीं मनसानुमोदिततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहातनायोषधोहबोलनाम नमः ।!!! ॐ ह्रीं वचसा कृततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। ४।। ॐ हीं वचसा कारिततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। ५|| ॐ ह्रीं वचसानुमोदिततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ६।। ॐ हीं वपुषा कृततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ७।। ॐ ह्रीं वपुषा कारिततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ८।। ॐ ह्रीं वपुषानुमोदिततिर्यग्नारीस्पर्शनेंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।।६।।
इति ब्रह्मवतस्यैकादशः प्रकार: ४१
64