________________
ॐ ह्रीं मनसा कृतदेवस्त्रीकणेंद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः ।। १।। ॐ हीं मनसा कारितदेवस्त्रीकणेंद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः।। २।। ॐ हीं मनसानुमोदितदेवस्त्रीकर्णेद्रियविषयाब्रह्मविरति महासषधोधोलनाय नमः।। ३।। ॐ हीं वचसा कृतदेवस्त्रीकर्णेद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः।। ४।। ॐ हीं वचसा कारितदेवस्त्रीकर्णेद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः।। ५।। ॐ हीं वचसानुमोदितदेवस्त्रीकर्णेद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः ।।६।। ॐ हीं वपुषा कृतदेवस्त्रीकर्णेद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः।। ७ ।। ॐ हीं वपुषा कारितदेवस्त्रीकणेंद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः।। ८ ।। ॐ हीं वपुषानुमोदितदेवस्त्रीकणेंद्रियविषयाब्रह्मविरति महाव्रतप्रोषधोद्योतनाय नमः ।। ६||
इति ब्रह्मव्रतस्य दंशमः प्रकार: ४॥
03