SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ सागर १३] ब-यामराया चितबन करना वैराग्यविचय है ॥ ६ ॥धारों गतियों में होनेवाले दुःखोंका चितवन करना तथा इस संसारको त्याग करनेका चितवन करना संसारसे भयभीत होना भवविश्चय है ॥७॥ लोक और अलोकके स्वरूपका चितवन करना संस्थानयिचय है ।। ८॥ सर्वज्ञदेवकी आमाको प्रमाणताका चितवन करना आज्ञाविचय है॥९॥ स्यावादका आश्रय लेकर युक्ति के अनुसार नित्य-अनित्य, अस्तित्व-नास्तित्त्र आदिका विचार करना सो हेतुविचय है ॥ १०॥ इस प्रकार यस प्रकारके धर्मध्यानोंका स्वरूप है । सो ही सारचविंशतिकामें लिखा है भ्रमतां च भवेऽनादौ स्वात्मनां वान्यदेहिनाम् । कर्मशृंखलबद्धानां कदापायो भविष्यति ॥ । कर्मणां तपसा हज्ञामयतादि सदस्योः । इति यश्चित्यते भव्यैरपायविचयं हि तत् ।।६।। मनोवाकाययोगाः स्युः केनोपायेन मे शुभाः। कर्माश्रवनिरोधो निर्जरा मुक्तिश्रा जायते ॥७॥ ध्यानेन तपसा वात्र हग्विशुद्धयादिनेति यः। सङ्कल्पः क्रियते दक्षैः ध्यानं तत्स्याद्वितीयकम्॥ उपयोगमयो जीवोऽनाद्यनन्तो गुणी महान् ।असंख्यातप्रदेशो निश्चयाच्च व्यवहारतः।।६।। शुभाशुभविधेर्भोक्ता कर्ता कायसमोऽसुखो। अनादिकर्मबद्धो हि मोक्षगामी हि तत्क्षयात्॥ इत्यादिचिंतनं यत्र जीवस्य क्रियते बुधैः । गुणस्थानभवात्सिद्धय सजीवविचयं खु तत् ॥११॥ अजीवपंचद्रव्याणां चिन्तनं यद्विधीयते । गुणपर्यायकर्मायैरजीवविचयं हि तत् ॥१२॥ अष्टधाकर्मणां यत्र विषाकः चिंत्यते पृथक् । सुखदुःखकरो नित्यं प्रतिक्षणसमुद्गतः ।।१३॥ । अनंतभेदभिन्नो हि तरक्षयाय मुमुक्षुभिः । तीवमंदस्वभावादिर्विपाकविचयो हि सः ॥१४॥ । स्वदेहभोगभवादि सर्ववस्तुषु शर्मसु। विधीयते विरक्तिर्या विरागविचयोऽत्र सः ॥१५॥ । चतुरशीतिलक्षेषु जीवयोनिषु देहिनाम् । अनादिभ्रमणं दुःखं पूर्णयत् कमेणां शुभम् ॥१६॥ जन्ममृत्युजरालीनं पराधीनं विचिन्स्यते । प्रत्यहं तत्तु भवं ध्यानं भवादिविचयान्तिकम् ॥१७॥ याः समस्ता अनुप्रेक्षाः चिंत्यते हृदि संयतः। एकचित्तेन तद् ध्यानं संस्थानविचयायम् ॥ प्रमाणीकृत्य तीर्थेशवाक्याज्ञा सरलागमे । सर्वज्ञगोचरे सूक्ष्मपदार्थादौ च निश्चयः ॥१६॥ । क्रियते द्रव्ययाथालयं योजनाद्भिर्महद्धनम् । तदाज्ञाविचयं ध्यानं प्रणीतं सर्वदर्शिभिः॥२०॥ HARIFSariचाचसामानाचासाच्या
SR No.090116
Book TitleCharcha Sagar
Original Sutra AuthorN/A
AuthorChampalal Pandit
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages597
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy