SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ प्रथमे नर्तकीनीके विद्याधरकामदेवराजाधिराजनां चरित्रेण नटन्तोऽमराः गच्छन्ति। द्वितीये सकलार्द्धमहामंडलीकानां वर चरित्रेण नर्तनं कुर्वन्तः सुराश्च । तृतीये बलभद्रवापासागर। सुदेवप्रतिवासुदेवानां वीर्यादिगुणनिबद्धचरित्रेण नृत्यंतो देवाः गच्छति। चतुर्थे चक्रवर्तिना - ४५२ विभूतिवीर्यादिगुणनिबद्धचरित्रेण महन्नर्तनं भजन्तोऽमराश्च । पंचमे चमरांगतिलोक पालसुरेन्द्राणां गुणरचितचरित्रेण नटन्तो निर्जराश्च । षष्ठं गणधरदेवानां ऋद्धिज्ञानादिगुणोत्पन्नवरचरित्रण परं नृत्यं कुर्वाणः सुराः यान्ति । सप्तमे नर्तकानीके तीर्थकराणा चतुस्त्रिशदतिशयाष्टप्रातिहार्यानन्तज्ञानादिगुणरचितचरित्रेण तद्गुणरागरसोत्कटाः नाकिनः प्रवरं नर्तनं प्रकुर्वन्तो गच्छन्ति । प्रश्न-वे देव किस स्वरमें गाते हैं ? समाधान-खड्ग, ऋषभ, गांधार, मध्यम, पंचम, धैवत, निषाद ये सात स्वर है । इनमेंसे एक-एक । सेना एक-एक स्वरसे गाती है तथा अनुक्रमसे गातो है । सो हो सिद्धान्तसारदीपकमें लिखा है आद्यनीके खड्गस्वरेण जिनेन्द्रगुणान् गायन्तः, द्वितीये कृषभस्वरेण च गानं कुर्वन्तः, तृतीये गांधारनादेन गंधर्वा गच्छन्ति । चतुर्थे मध्यमध्वनिनाजन्माभिषेकसंबन्धिगीतान् गायन्तः, पंचमे पंचमस्वरेण गानं कुर्वाणः, षष्ठे धैक्तध्वनिना च गायन्त, सप्तमे निषादघोषणकलं गीतगानं कुर्वन्तो गंधर्वा ब्रजन्ति । २१५-चर्चा दोसो पंद्रहवीं प्रश्न—सातों हो नरकोंमें कोई महापापी जीव अलग-अलग नरकोंमें उत्कृष्टता कर कितनी-कितनी । बार जन्म धारण करता है? समाधान--पहले घम्मा नामके नरक उत्कृष्टता कर असंज्ञो जीव जाता है तो वह अधिकसे-अधिक 1 आठ बार जाकर जन्म लेता है । दूसरे बंशा नामके नरको सरीसृप अर्थात् सर्प ( फणा रहित जातिका ओड़ी ।
SR No.090116
Book TitleCharcha Sagar
Original Sutra AuthorN/A
AuthorChampalal Pandit
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages597
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy