SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ शास्त्रजी बाँचनेसे पहिले बोलनेका मङ्गलाचरण ओं नम: सिद्धेभ्यः | ओंकरं विंदुसंयुक्त नित्यं ध्यायन्ति योगिनः।कामदं मोक्षदं चैव ओंकाराय नमो नमः॥१॥ अविरलशब्दघनौघप्रक्षालितसकलभूतलकलंका ।। मुनिभिरूपासिततीर्था सरस्वती हरतु नो दुरितं ॥ २॥ अज्ञानतिमिरांधाना ज्ञानांजनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥ ३ ॥ परमगुरवे नमः, परम्पराचार्यगुखे नमः। सकलकलुषविध्वंसकं श्रेयसः परिवर्सक धनगदह भन्यजीवातिबोधकारकमिदं शास्त्रं श्रीचर्चासागरनामधेयं । । अस्य मूलग्रंथकर्तारः श्रीसर्वज्ञदेवास्तत्प्रत्युत्तरग्रंथकर्तारःश्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां । वचोऽनुसारतामासाद्य श्रीपंडितचंपालालेन विरचितं । श्रोतारः सावधानतया शृण्वतु । मंगलं भगवान् वीरो, मंगलं गौतमो गणी। मंगल कुन्दकुन्दाद्या, जैनधर्मोऽस्तु मंगलं ॥ यामRAattatoesLANCELESEALIZERS Nam
SR No.090116
Book TitleCharcha Sagar
Original Sutra AuthorN/A
AuthorChampalal Pandit
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages597
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy