________________
6.18 7.61 7.57 4.38 5.15
5.5
6.26
4.41
कुङ्कुमकेसरं तजैः कृतिः प्राविसमभ्युदश्च कृतौ नौ नौ भौ क्रमवृद्ध्योद्व्यवसमुपात् खञ्जकं दीर्घाकृतं गन्तचः पचुपाः गन्तारनालम् गलितमेवायमकं गाथस्याद्याधं समैश्चैः गाथात्रानुक्तम् गाथाद्यर्धेऽन्त्यगात् गाथिनी गाने चिदौ झम्बटकम् गान्तं पवनोद्भुतम् गान्तं पुष्पितामा गायत्र्यां मौ सावित्री गीतिः सप्तमे पे गीतिस्कन्धके संकीर्णम् गीत्यन्ताववलम्बको गीर्गीर्विद्युन्माला गौ चेद्वाणिनी ग्मध्ये द्वितीयतुर्यों ग्युपचित्रा ग्लावधोऽधो द्विर्द्विरितः ग्लावशोकपुष्पमञ्जरी ग्लौ दुःखम् घछैश्चित्रलेखा चः पौ चौ तः समात् चः पौ जो गो कुन्दः चतुरंहावोजे षश्चौ चतुष्पश्चषट्सप्ताष्ट चतुष्पदी कला ओजे
छन्दोऽनुशासनम् ।
7.40 | चतुष्पदी वस्तुकं वा ___2.5 | चतौ स्वरद्विपदी 2.334 | चत्वारिंशत्कला एक 4.20 चपचापचाल्गा माला 4.84 चपजगगाः कुसुमः 4.40 चपजाया अवतंसकः 4.66 चपदाश्चातौ वा . 4.49 चपाचल्गा दर्दुरः 4.90 चपाचागा इन्द्रगोपः 7.73 चपाचाल्गाः कोकिलः 4.18 चपाचीपाः प्रसृता 4.21 | चपौ जंभेट्टिका 5.42 चयोर्गाथः 4.75 | चरजमगा आमोदः 3.16 | चलदलाश्चन्द्रलेखा 2.33 | चस्य पो मत्तकरिणी __ 4.9 | चादिः कुसुमिता 4.17 चापचपदा ललिता 4.85 | चाभ्यां पाभ्यां पाद्वा 2.74|चितौ षचपा वा 2.299 | चिपताः क्रीडनकम्
4.5 | चिपौ षचाता वा 3.66 | चीः पद्धडिका
8.3 | चीगौ सुमङ्गला 2.398 चीनॊजे जो जो लीवन्तेि
2.9 चुपौ युग्न जो 2.303 | चुर्दो नौजे जो 4.31 चुल्गा वा
5.6 | चूडामणिढजैः 5.36 | चूपगा विनता 4.83 | चूपो गरुडपदम् 6.19 | चूरुपात्
7.67 4.19
5.11 .7.65
5.21 4.63
4.44
4.76
6.30
4.69
6.32 6.31 4.52 3.73 4.77 4.42
5.4
7.25 4.59
7.7 4.35
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org