________________
प्रथमः प्रस्तावः
1
एवं श्रुत्वा प्रजाः सर्वाः संजाता हर्षपूरिताः । यद्धपिनाय सर्वास्ता गता भूपस्य मन्दिरे ॥ २१ ॥ महाभूतः कृतो राज्ञा पुत्रजन्म महोत्सवः । दानमानवशाञ्जाताः सन्तुष्टा याचकादयः ||२२||
sagar नखशुद्धिर्दशाहिके। एकादशे दिने भुक्ताः प्रकृष्टाः स्वजनादयः ||२३|| विदपे' मुजमध्यस्थः ' संग्रासो" बालकः पुरा । एवं विचिन्त्य भूपेन मुञ्जनामास्य निर्मितम् ||२४|| द्वितीयेन्दुकलावत्स ववृधेऽथ दिने दिने । लाल्यमानोऽथ धात्रीभिः संजातः पञ्चवार्षिकः ||२५|| सुभाम्याधिकत्वेन रानी रत्नावली तदा । गर्भाधानपरा जाता हर्षेण पूरिता हृदि ||२६|| वर्धमाने च तद्धर्भे राजा राज्ञीप्रमोदभाक् । दोहदेः पूर्यमाणैस्तदर्भः पूर्णो दिनैस्तनः ||२७|| राज्यास्तनूरुहो" जातः शुभे लग्ने च वासरे" | वर्धापनं पुरे "चक्रुर्भुपादेशेन तत्प्रजाः ||२८|| सिन्धुल: सिन्धुपुत्रोऽयं चिरं जीयाज्जनोऽवदत् " | वर्द्धन्तौ लाल्यमानौ स्तः " पुत्रौ द्वौ मुज्जसिन्धुली ॥२६॥ ज्ञात्वाsध्यापनयोग्य तौ कलाचार्यस्य चार्पितौ ॥ Į दिनैः स्तोकत जातो" शस्त्रशास्त्र कलान्वितौ ||३०|| यौवनेन च संप्राप्त ज्ञात्वा सिन्धुनुषेण तु । सुशीले कुलजे कन्ये सौ द्वावपि विवाहितो ||३१|| मुञ्जनामा " सुतो जीवल्लभः पितरोस्तयोः ।
15
17
20
पुण्याधिकस्य जीवस्य प्रशंसां न करोति कः ||३२||
D.G
'
1. 19, A, Land B प्रजा सरिता है A च्छवः । 3 pe 4. P2, A, 134 and B विकटे । 5. Pa and A थे । 6, 122 and and A 8. P2, 4, 131 and B3 3P 13 and 13 10. Ps राशोतनौ सुतो; 4 राजी सुतासुतो 11 P" सुलग्ने शुभवासरे 12 P 13. Blaund 33 नातिभिः। 14 Pad A तो| 15 A स्वाध्ययन' | 16 B समन्वित | 17. Band 53 तरर्मध्ये | 18. Pa and A 19 सोडसीव 21 P2 andA' 'षिके जनेनापि ।
3
३
..
and 1 हूँ ।
ง
' । 7. P
नाम प्रतिष्टितम् +
A
and A कारं ।
A में समर्पितो;
A म 20 A