________________
अथ भोजचरित्रप्रारम्भः
[अथ प्रथमः प्रस्ताक] 'आश्वसेन जिनं नत्वा गौतमादिगणाधिपान् । "चरित्रमन्नदानस्य फुर्वे कौतूहलप्रियम् ।।१।। पूर्वे भवे यथा दानं दत्तं भोजनृपेण तु । प्रवन्धं तस्य वच्यामि भन्यानो बोधहेतवे ||२|| तथाहिभारतक्षेत्रमध्यस्थो देशो मालवसंज्ञकः । अनेकनगरग्रामपत्तनैः 'विराजितः ।।३।। तत्रास्ति नगरी रम्या धारानाम्नी महापुरी । अनेकमन्दिराकीर्णा जैनप्रासादशोभिता ||४|| धनाढ्या वहवस्वत्र श्रेष्ठिसार्थाधिपादयः । लक्षेश्वरा न दृश्यन्ते कोटिकोटीश्वराग्रतः ॥५॥ यत्र धर्मपरा लोकाः सदाचाराः क्रियान्विताः । भूषिता भूषणद्रव्यमन्ये मुरपुरीनिमा" ||६|| भूपस्तत्रास्ति विख्यातो दानमानगुणान्वितः। शूरी वीरवरः प्राज्ञः सिन्धुनामाऽस्ति भूपतिः ।।७।। अनेकोपानरचनारचकः साहसान्वितः' । चतुरश्चारुमूर्तिस्तु" पमारान्वयभूपणम्" ।।८।। अनेकान्तःपुरीवर्गपरिवारपरीवृत्तः ।
विशेषाद्रमणीवर्गमध्येऽप्येका मनोहरा ।।६।। 1. A begins with श्रीवीतरागाय नमः । 2. P3 °नि; B1 °न'। 3. px चां। 4. 'तनेन वि; 81 and HA "दृगेन वि! 5. Pi and A 'म | 6, A, B and " जिन । 7. P५ श्रेष्ठसर्वा । 8. P, Aanl Lरकिं'। . Py भूषित। 10. B1 "निभाः। 11. P2, Blud B माहगाय णीः। 12.p च | 13. PRIL 11 परमा'; 8 पर्मा ।