________________
Prastava
EXPLANATORY NOTES
358-!!, सखोपश्तशतोसा कूमारी 'स्यद्वारेण आगता मंस्थिता, आगत्य संस्थिता, इत्यन्धयः ।
301.Neimiyatindras. a. Neniipithe wlo was the twenly-Second Tirthankata of the present. Jarastrbini
123. All कुमारी जवाच lrefore this versi'.
1. चन्द्रावती, tic., 'पू.' Pt and Pd, a city'. जिनयात्रा = जैननो यात्रा । 19:20. भूपशरीरजा:-भूपस्य पारीरेण महब जाताः जन्मनैव सिद्धाः इत्यर्थः । गुरुणा - देवगुरुणा ।
887. This verse appears to be a quctation, कल्पे- 'स्वर्गतरी P1 ani ps. The Masculine el which is ju the original is quinted here without changing the gender suitably to the context.
3.98, farsifa utc; ['1 and 13 rounds is of Un context luy adding at वितरियम्"। 13012. प्रोटा i... यसा प्रौढा । कुमारी = अनुता । न्यकम् = स्त्रम् ।
:, is explRitvedus 'क्लोन इत्यर्थ: 15 Pl and P3 , and it appears to le 12 ! Les alean 'connected with the fanily', faktet. 'allon-Jaipz': (f. Prastant I, Verse 331.
12. and Pampcar to suggest another reading रोकता: समाः सख्यin addi. tion tu कृत्वाखिला: सस्थः । समाः it. दयआदिभिः समाः ।
408. मातृपित्रो : for मातापित्रोः । 20.4. One inay baturally expect taifa leta in the fourth padir. 405. एसपनमाकण्यापि गम्भीरमानसः इति पूजाकरण हेतुः । 411, राजी, it. "सुतामाता" 1 and P५. भूनते: - "रत्रपतेः" Pi and I's
13. भव्यम् = मालम् । प्तपर-meaning "a kind of sweet-uneet. known alsu as "-is changea into) F? lor ili sakı offlictre.
418. उग्रसेनः = पचौपिता' Pr and Ps. 419. बला, 'scason'?). घटी, 'unit of tine'. 421. Niute the synonyms and नरेश्वरः।
+23. P1 and P9 slipplearc:111 Gulyभकत्वोपविशतोद्वन्द्वं'. wliile Bacompletes the Velsas given ill Hic font note Ci, tlic Grst verse with
भवत्योपनियतो हो वं भुक्त्वा संविधानः सुखम् | आयुष्यं क्रममाणस्य मृत्युवति घावति ।। Dravinaipallalili, pihevina 2).
121. मुहमपि भाग्ययोयत ( एम ) गृहे ( i.e, गृहम् ) आपतः प्राप्यते इत्यन्धयः । 427, उग्रसेनाय i.., उग्रसनं प्रति । .:11. मृतकालाप्य This sing lvirl furwel'. शुभावहाम = 'भव्याम्' PT Rolpa, +35. अतिवाहनि अनिराहयति । 18B. निमितोत्साहः, for कृतीत्माहः, n. Chaturthy Balhasritiictimjunrand.
38. शशिप्रभा .., 'पट्टराज्ञो' 'l and Ps . 410, दोपः, i., पृथ्नावती विवाहरूपो दोपः | Have we to correct into भूपतरयम् ?