________________
WR
BHOJACHARITKA
20. जन्मकुण्डलिका, 'the horoscope'.
१४. राज्यस्य = राज्यम् ।
[ First
99. बाल्ये पनि संतिष्ठते इति वाल्यसंस्थः | B1 supplements the context by quoting the folowing : का*: पद्मवने घूति न कुरुते हंमपि पोदके मूर्खः पण्डितसंगमे न रमते दासोप सिंहासने कुस्त्री सत्पुरुषे सदा न रमते नीचं जनं संघले या यस्य प्रकृतिः स्वभावजनिता दुःखेन सा त्यज्यते ॥ विद्यारत्नं सरकबिता भोगरत्न मृगाक्षी वाक्ारएनं परमपदत्री मानरतं तुरङ्गः । अम्भोरस्नं विदशस टिनी मासरत्नं वसन्तो भुमुलं कनकशिखरो मूर्तिरत्नं जिनेन्द्रः ॥ Both of these verses are found in the Subhashitaralnabhäṇḍāgāra (N. S. Press, 1952, p. 84, verse 21, and p. 115, verse 45) with some variations of which केनापि न रयज्यते, for दुःखेन सा स्मज्यते, and नृसिंहः for जिनेन्द्रः are.worth noticing.
104 वचन Cf the Prakritic बहूण, in the sense of वध, or हमन
108. B1 and Ba lave विधीयते, instead of विषोगताम् This shows that the author, or at least the cupyists, do not differentiate between the Present Passive Indicative and the Passive Imprative. And it is why we have the former in the place of the latter in a number of places in this work.
111. कृते कार्ये ई.ट. यस्मिनाये । नित्रकारकात् – चित्रकारद्वारा इत्यर्थः ।
112. क्षोदकपट probably the bark of the kshirodala tree. ' एप viz.भाग: i. c. in verse 117 below.
114. Note the Prakritism in प्रेमम् ।
115. Atfer this verse add' een end: a: attiecqz: gufta:' 1
117. This verse is found in the Bhujaprakantda (up. cit. p. 7, verse 38 }, Prabandhachintamanı (op. cit., p. 22, verse 35) etc. To supplement this verse, B adds tle following: "एतत्काञ्यय ( क्षणात् प्रबुद्धेन मुजेन मोजो न हतः । न धरणी धरणोपर मुंगई नकन भूपति भूषर सिंगई। गते कौरवपाण्डव जगघणी वसुमती कामहि आपणो ॥
121 भोजदुःखमित्यादि-मृति विना मे मनो भोगदियोगदुःख न विस्मरेदित्यर्थः ।
182 विद्यमानः for जीवन् ।
125 आत्मानं पालकत्वेन (पालितरवेन) प्रकटोकुत्पेत्यर्थः ।
126. B1 supplements: थषा शिखा मयूराणां नागानां व मणिर्यथा । तथाहि सर्वशास्त्राणां गणितं मूर्धनि स्थितम् ॥
127, गोला ( Prakrit ) गोदावरी तीरं समर्पितम् - तोपर्यन्तमभयाप्तं राज्यं समर्पितमित्यर्थः Cf. भोजसोमायां न स्थातव्यम् etc. in verse 129 below. B1 supplenients राज्यं पालयते राजा सत्यधर्मपरायणः । विजित्य परसैन्यानि क्षिति धर्मेण पालयन् ॥ आशामानफलं राज्यं चकले तपः । परिशानफलं विद्या दत्तभुक्तफलं धनम् ॥ The last verse is found in the Dvalrinis atputlatiles ( Wpakhyana, 11 ) and in the Subhashitaraabhaagara (p. cif.g P. 157, verse 186/.
129 मोमा, territory'.
1
130 प्रधानादोषशङ्कायां सत्यामित्यर्थः । काष्यं दत्त्वा having offered wood' i... for preparing a tuveral mile; cf. "हद्रावित्यो नृपते सान्तमवगम्य कामपि भाविनोमविनोतया विपक्ष विमुक्ष्य स्वयं जितानले प्रविवेश " Prabandharil.tote on cit. p. 22-23,