________________
श्री भक्तामर महामण्डल पूजा
...- .--
अथ मङ्गलाष्टकम् (शार्दूलविक्रीडितकछन्दः)
श्रीमन्नम्र-सुरासुरेन्द्र-मुकुट-प्रद्योतरत्न–प्रभाभास्वत्पादनखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः । ये सर्वे जिनसिद्धसूर्यनुगतारते पाठकाः साधवः, स्तुत्या योगिजनैश्च पञ्चगुरवः, कुर्वन्तु वो मङ्गलम् ।।१।। नाभेयादिजिनाः प्रशस्तवदनाः, ख्याताश्चतुर्विंशतिः, श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश ।। ये विष्णुप्रतिविष्णुलाङ्गलधराः, सप्तोत्तरा विशतिः,
काल्ये प्रयितास्त्रिषष्ठिपुरुषाः कुर्वन्तु वो मङ्गलम् ।।२।। ये पञ्चौषधिऋद्धयः श्रुततपो-वृद्धि गताः पञ्च ये, ये चाष्टाङ्गमहानिमित्तकुशलानाष्टौविधाश्चारिणः ।। पञ्चज्ञानघरास्त्रयोऽपि बलिनो, ये बुद्धिऋद्धीश्वराः । सप्तते सकलाचिंता मुनिवराः, कुर्वन्तु वो मङ्गलम् ।।३।। ज्योतिय॑न्तरभावनामरगृहे, मेरौ कुलाद्री स्थिताः । जम्शाल्मलिचत्यशाखिषु तथा, वक्षाररूप्यादिषु ।। इष्वाकारगिरौ च कुण्डलनगे, द्वीपे च नन्दीश्वरे । शैले ये मनुजोत्तरे जिनगृहाः, कुर्वन्तु वो मङ्गलम् ॥४॥ कैलाशो वृषभस्य निर्वृतिमही, वीरस्य पावापुरी । चम्पा वा वसुपूज्यसज्जिनपतेः सम्मेदशलोईताम् ॥
--
-
-
-
-
-
-