________________
-२६२ ]
सर्वारम्भ- परिग्रहत्यागी सतां वन्द्यः
विश्रब्धं हरिणी विलोलनयनैरापीयमाना वने धन्यास्ते गमयन्त्यचिन्त्यचरितैर्धीराश्चिरं वासरान् ॥ २६०॥ येषां बुद्धिरलक्ष्यमाणभिदयोराशात्मनोरन्तरं गत्वोच्चैरविधाय भेदमनयोरारान्न विश्राम्यति । यैरन्तविनिवेशिताः शमधनैर्बाडं बहिर्व्याप्तयः तेषां नोऽत्र पवित्रयन्तु परमाः पादोत्थिताः पांसवः ॥२६१॥ यत्प्राग्जन्मनि संचितं तनुभृता कर्माशुभं वा शुभं तद्देवं तदुदीरणादनुभवन् दुःखं सुखं वागतम् ।
२३९ .
अदः एतत् । कथं कथमपि महता कष्टेन । प्राप्य अनुभूय । प्रसादं प्रसत्तिम् । विश्रब्धं शनैः आपीयमानाः तपःप्रभाव जनितसानुरागबुद्ध्या अवलोकमाना: । अचिन्त्यचरितैः दुर्धरानुष्ठानैः ॥ २६० ॥ तथा बुद्धिर्येषां किं करोतीत्याह - येषामित्यादि । अलक्ष्यमाणभिदयोः अनिश्चीयमानभेदयोः । अन्तरम् अन्तरालं मध्यमित्यर्थः । आरात् अवान्तरे । अविधाय अकृत्वा । अन्तर्विनिवेशिताः आत्मस्वरूप एव प्रक्षिप्ताः । काः । बहिर्व्याप्तयः बाह्यवस्तुविकल्पाः । बाढम् अत्यर्थम् । कथंभूतैः यैः । शमधनैः शमः उपशमो धनं येषाम् ॥ २६१|| बहिर्व्याप्तिनिरोधं कृत्व कर्मफलानुभवनं कुर्वतां परिणामविशेषं प्रशंसयन्नाह-- यदित्यादि । तदुदीरणात् तस्य कर्मण उदीरणम् अपक्वपाचनं तस्मात् । शुभमेव पुण्यमेव । उभयोच्छित्तये मनमें हिरणियों के चंचल नेत्रोंके द्वारा विश्वासपूर्वक देखे जाते हैं - जिनकी शान्त मुद्राको देखकर स्वभावतः भयभीत रहनेवाली हिरणियोंको किसी प्रकारका भय उत्पन्न नहीं होता है - वे ऋषि धन्य हैं । वे अपने अनुपम आचरणोंके द्वारा दिनोंको (समयको) धीरतापूर्वक चिर काल तक बिताते हैं । २६०॥ अज्ञानी जीवोंको आशा और आत्मा इन दोनोंके बीच भेद नहीं दिखता है । परन्तु जिन महर्षियोंकी बुद्धि इन दोनोंके मध्यमें जाकर उनका भेद करनेके विना बीचमें विश्रामको नहीं प्राप्त होती है-भेदको प्रगट करके ही विश्राम लेती है, तथा शांतिरूप अपूर्व धनको धारण करनेवाले जिन महर्षियोंने बाह्य विकल्पोंको आत्म स्वरूपमें स्थापित कर दिया है, उनके चरणोंसे उत्पन्न हुई उत्कृष्ट धूलि यहां हमें पवित्र करें ।।२६१|| प्राणीने पूर्वभवमें जिस पाप या पुण्य कर्मका संचय किया है वह दैव कहा जाता है । उसकी उदीरणासे प्राप्त हुए दुख अथवा सुखका अनुभव करता हुआ जो बुद्धिमान् शुभको ही करता है