________________
-३८] परलोकसिद्धयर्थमेव मुनीनों प्रवर्तनम्
आयुःश्रीवपुरादिकं यदि भवेत्पुण्यं पुरोपार्जितं स्यात् सर्व न भवेन्न तच्च नितरामायासितेऽप्यात्मनि । इत्यार्याः सुविचार्य कार्यकुशलाः कार्येऽत्र मन्दोद्यमा द्रायागामिभवार्थमेव सततं प्रीत्या यतन्ते तराम् ॥३७॥ कः स्वादो विषयेष्वसौ कटुविषप्रख्येवलं दुःखिना यानम्वेष्टुमिव त्वयाऽशुचिकृतं येनाभिमानामृतम् ।
एव मुनयः प्रवर्तन्ते,शरीरादेः तस्मिन् सति एबे संभवात् इति दर्शयन् आह-आयु:श्रीरित्यादि । न भवेल पुण्यं ने तत् चे आयुरादिकम् अपि भवेत् । आयासिते अपि क्लेखिते अपि आत्मनि । इति एवम् । सुविचार्य । के ते। आर्याः गुणैः गुणवद्भिः वा अर्यन्ते इति आर्यः । कार्य अत्र ऐहिके आयुरादिकार्थे । मन्दोद्यमाः आदररहिताः । द्वार शीघ्रम् । आगामिभवार्थ परलोकसिद्धयर्थम् । ससतम् अनवरतम् । कया । प्रीत्या प्रसत्त्या । यतन्ते तरम् उद्यम कुर्वन्ति अत्यर्थम् ॥३७॥ ननु ऐहिकसुखसाधकेषु दैववशात्प्राप्तेषु विषयेषु कस्मान्मन्दोद्यमो विधीयते इत्याह--क: स्वाद इत्यादि । कटुविषप्रख्येषु कटुविषसदृशेषु यथा कटुविषम् आस्वादितं दाह-संताप-मूर्छामरणादिकं करोति तथा विषय अंपि । दुःखिना
है कि जब प्राणीकी विषयतृष्णा कभी पूर्ण नहीं हो सकती, बल्कि वहे उत्तरोत्तर बढ़ती ही जाती है; तब उन विषयोंकी इच्छा करना ही व्यर्थ है ॥३६॥ यदि पूर्वमें प्राप्त किया हुआ पुण्य है तो आयु, लक्ष्मी और शरीर आदि भी यथेच्छित प्राप्त हो सकते हैं । परन्तु यदि वह पुण्य नहीं है तो फिर अपनेको क्लेशित करनेपर भो वह सबं (इष्ट आयु आदि) बिल्कुल भी नहीं प्राप्त हो सकता है। इसीलिये योग्यायोग्य कार्यका विचार करनेवाले श्रेष्ठ जन भले प्रकार विचार करके इस लोक सम्बन्धी कार्यके विषयमें विशेष प्रयत्न नहीं करते हैं, किन्तु आगामी भवोंको सुन्दर बनानेके लिये ही वे निरन्तर प्रीतिपूर्वक अतिशय प्रयत्न करते हैं ॥३७॥ कडुए विषके संदश संताप उत्पन्न करनेवाले उन विष. योंमें वह कौन-सा स्वाद (आनन्द) है कि जिसके निमित्तसे उक्त विषयोंको खोजनेके लिये दुखी होकर तूने अपने स्वाभिमान (आत्मगौरव) रूप अमृतको मलिन कर डाला है ? अरे,मुझे निश्चय हो चुका है कि तू