________________
सनातनजैनग्रंथमालायां' आचार्यः स समंतभद्रगणभृद्येनेह काले कलौ
जैनं वर्त्म समंतभद्रमभवद्भद्रं समंतान्मुहुः ॥ १ ॥ शिवकोटिनरपतिपुरस्तादात्मनीनपरिचयः- .
पूर्व पाटलिपुत्रमध्यनगरे भेरी मया ताडिता .... पश्चान्मालवसिंधुढक्कविषये कांचीपुरे वैदिशे । प्राप्तोऽहं करहाटकं बहुभट विद्योत्कटं संकटं
वादार्थी विचराम्यहं नरपते शालविक्रीडितं ॥ १ ॥ अवटुतटमटति झटिति स्फुटचटुवाचाटधूर्जटेर्जिह्वा
वादिनि समंतभद्रे स्थितवति सति का कथान्येषां ॥२॥ . यद्यपि परात्मनः किलैतस्य स्वामिनः न क्वापि दृष्टिपथमवतरति नियतसमयादिसमुल्लेखस्तथापि तत्कृतिव्यामुग्धप्रतिभैः प्राशास्ययमनेकैगरीयोभिराचार्यैः- .
नमः समंतभद्राय महते कविवेधसे यद्वचोबज्रपातेन निर्भिन्नाः कुमताद्रयः ॥ ४३ ॥ कवीनां गमकानां च वादिनां वाग्मिनामपि यश सामंतभद्रीय मूर्ध्नि चूडामणीयते ॥ ४४ ॥
अमोघवर्षगुरुः, महापुराणकर्ता भगवजिनसेनाचार्यः सरस्वतीस्वैरविहारभूमयः समंतभद्रप्रमुखा मुनीश्वराः। जयंति वाग्वनिपातपाटितप्रतीपराद्धांतमहधिकोटयः ।।
महाकविश्रीवादीभसिंह लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं
कुज्ञानातपवारणाय विधृतं छत्रं यथा भासुरं। सज्जानैर्नययुक्तिमौक्तिकरसैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ॥
श्रीवसुनंदिसैद्धांतिकचक्रवर्ती समंतभद्रादिकवींद्रभास्वतां स्फुरंति यत्रामलसूक्तिरश्मयः ब्रजंति खद्योतवदेव हास्यतां न तत्र किं ज्ञानलवोद्धता जनाः ।
श्रीज्ञानार्णवकर्ता श्रीशुभचंद्राचार्यः . .
गुणान्विता निर्मलवृत्तिमौक्तिका नरोत्तमैः कंठविभूषणीकृता गुणा न हारयष्टिः परमेव दुर्लभाः समंतभद्रादिभवा च भारती।
महाकविश्रीवीरनंदी शिवकोटे नवनिर्णायको वरीवर्ति सांप्रतमपि तन्निमितः प्राकृतभाषायां-भगवत्याराधनासारा. भिधः परमग्रंथः । विद्यते च तत्र मुनिधर्मसमुपवर्णना । शिवकोटिमहीपतिः कदा शशास भारतीकिभूषितां वाराणसीमिति निश्चिता तु नियतं स्वामिसमंतभद्रसमयो निर्णीतःस्यात् ।
समंतभद्राभिधयाऽपरोऽप्याचार्यः प्रतिश्रुतो वर्तते यस्य चिंतामणिव्याकरणस्य टिप्पणी, अष्टसहस्री विषमपदव्याख्येतिग्रंथद्वयमुपलभ्यते । यद्ययमपरः समंतभद्रः षष्ठतमायां शताब्दौ भवेद्विनिर्णीतस्तदा न कापि क्षतिः ।
खामिसमंतभद्रनिर्मितग्रंथाः । गंधहरितमहाभाष्यं १ देवागमस्तोत्रं २ जिनसत्तालंकारः ३ विजयधवलटीका ४ तत्त्वानुशासनं ५ युक्त्यनुशासनं ६ वृहत्वयंभूस्तोत्रं ७ जिनशतकमित्यादयः ।