________________
आवश्यकमूत्रस्य एतेनैव नमस्करणीयत्वमपि सिद्धानां सिद्धम् , अविनश्वरानन्तज्ञानदर्शनसुखवीर्याक्षयस्थितिप्रभृतिप्रगुणगुणगणगुम्फिताङ्गतया ध्यानादिवशाव्यात्मानन्दोद्रेकोद्भावकत्वेनोपकारित्वात् ।
णमो आयरियाणं' इति, नम आचार्येभ्यः, आसमन्तात् मर्यादया वा चर्यन्ते परिचर्यन्ते शिष्यादिभिरित्याचार्याः ।आचारं ज्ञानदर्शनचारित्रतपोवीर्यरूपं ग्राहयन्तीति, आचिन्वन्ति-बृहयन्ति शिष्याणां ज्ञानादीनीति, आचारयन्ति-सम्पादयन्ति शिष्यैरागमोक्तविधीनिति वाऽऽचार्याः । अथवा आमर्यादया चरन्ति= गच्छन्तीति, आचारैर्वा चरन्तीत्याचार्याः । यद्यपि शिल्पाचार्य-कलाचार्य
सिद्धों को इसलिये नमस्कार किया गया है कि ये अपने अविनाशी अनन्तज्ञान, अनन्तदर्शन, अनन्तसुख, अनन्तवीर्य, अनन्त अक्षय स्थान आदि उत्कृष्ट गुणोंसे आत्मानन्द के उद्भावक होकर भव्य जीवों के उपकारक हैं । (२)
'नमोआयरियाणं' आमर्यादापूर्वक शिष्यों से सेवित अथवा शिष्यों को ज्ञान दर्शन चारित्र तप तथा वीयरूप आचार की शिक्षा देनेवाले, या उनके ज्ञानादि आचार को बढानेवाले, अथवा ज्ञानाचार आदि की मर्यादामें चलनेवाले आचार्य को नमस्कार हो।
यों तो शिल्पाचार्य कलाचार्य और धर्माचार्य के भेदसे
સિદ્ધોને એટલા માટે નમસ્કાર કરવામાં આવેલ છે કે એ પિતાના અવિનાશી અનંતજ્ઞાન, અનંતદર્શન, અનંત સુખ, અનંતવીર્ય, અનંત અક્ષયસ્થાન વિગેરે ઉત્તમ ગુણેથી આત્મિક આનંદના ઉભાવક થઈને ભવ્ય છે માટે ઉપકારક છે.
(२) 'नमो आयरियाणं' 'आ'=भर्यापू शिष्याथी सेवामेता अथवा शिष्याने જ્ઞાન, દર્શન, ચારિત્ર, તપ તથા વીર્યરૂપ આચારની શિક્ષા દેવાવાળા અથવા તેમના જ્ઞાનાદિ આચારને વધારવાવાળા અથવા જ્ઞાનાચાર વિગેરેની મર્યાદામાં ચાલવાવાળા આચાર્યને નમસ્કાર થાય.
એમ તે શિલ્પાચાર્ય કલાચાર્ય અને ધર્માચાર્યના ભેદથી આચાર્યના १ आकुपसर्गपूर्वकात् चरधातोः कर्मणि ण्यत् उपधाद्धिः । २ सत्यादिशब्दवन्निरुक्तोक्तरीत्या पृषोदरादिपाठात्पदसिद्धिः । ३ आकुपसर्गपूर्वकात् चरधातो हुलकावर्तरि व्यस्मत्ययः ।