________________
४६
आवश्यकमूत्रस्य
॥ टीका ॥
' णमो अरिहंताणं, नमोऽरिहद्भयः = घनघातिककर्मचतुष्टयहन्तृभ्यः । अत्र 'नमः' शब्दस्य द्रव्य ( हस्तपादादिपञ्चाङ्ग ) - भाव (मानादि ) - सङ्कोचार्थकनिपातरूपत्वान्मानादित्यागपुरस्सरशुद्धमनः सन्निवेशपूर्वकः पञ्चाङ्गनमस्कारोऽस्त्वित्यर्थः । नमस्कार्यानाह - 'अरिहंताणं " इत्यादिना ।
'अरिहद्भयः ' अरीन् =ज्ञानावरणीय-दर्शनावरणीय - मोहनीयाऽन्तरारूपाणि घातिकर्माणि घ्नन्ति = नाशयन्तीत्यरिहन्तः तेभ्यः । ' अरहंताणं ' इतिपाठे 'अर्हद्भयः' इतिच्छाया, अत्र पक्षे त्रिकटभवपरम्पराऽटवी पर्यटन परिश्रान्तिनितान्तक्कान्तं प्राणिजातं निर्भयमार्गप्रदर्शनेन तदिष्टां निर्वृति (मोक्ष) - पुरीं नेतुं, यद्वा भव्यजन कर्तृकगुणवर्णनाऽभिवादनादेः सुरनिकरसम्पादिताऽशोकाद्यष्टक
द्रव्यनमस्कार दो हाथ दो घुटने एक शिर, इन पांच अंगों को झुकाना | भावनमस्कार-मान आदि का परित्याग करना ।
ज्ञानावरणीय दर्शनावरणीय मोहनीय और अन्तराय, इन घातिककर्मरूप शत्रुओं का नाश करने वाले, अथवा (अर्हद्भयः) भयङ्कर संसाररूप अटवी में वार वार भ्रमण करने से व्याकुल નમસ્કાર થાય છે તે બે પ્રકારના છે-(૧) દ્રવ્ય નમસ્કાર અને (ર) ભાવ નમસ્કાર. એમાં દ્રવ્યનમસ્કાર બે હાથ બેટી એક માથું આ પાંચે આંગાને ઝુકાવવાં, ભાવનમસ્કાર, માન વિગેરેને પરિત્યાગ કરવે.
જ્ઞાનાવરણીયદનાવરણીય મેહનીય
અને
અંતરાય
અથવા
આ ધાતિક ક રૂપ શત્રુએ ને उरवावाणा, નાથ ' अर्हद्भ्यः' लय ४२ સંસારરૂપ અટવીમાં વારંવાર ભ્રમણ કરવાથી વ્યાકુલ ભવ્યેાને નિયમા અતાવીને શિવપુરીમાં પહોંચાડવાવાળા, અથવા ભવ્ય લેકેથી કરાએલા ગુણવન અભિવાદન વિગેરેના તથા ઇંદ્રાદિક દેવતાઓએ કરેલા અષ્ટમહાપ્રાતિહાર્યાંથી
१ निरुक्तोक्तरीत्या सत्यादिशब्दवस्पृषोदरादित्वात्साधना बोध्या । उकंश्च" वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्” इति, “यात्रतामेव धातूनां लिङ्गं रूढिगतं भवेत् । अर्थश्वाप्यमिधेयस्थ, - स्तावद्भिर्गुणविग्रहः" इति च ।