________________
३१०
आवश्यक सूत्रस्य
तमेभ्यो लोकनाथेभ्यो लोकहितेभ्यो लोकप्रदीपेभ्यो लोकप्रद्योतकरेभ्यः, अभयदयेभ्यश्चक्षुर्दयेभ्यो मार्गदयेभ्यः शरणदयेभ्यो जीवदयेभ्यो बोधिदयेभ्यो धर्मदयेभ्यो धम्र्म्म देशकेभ्यो धर्मनायकेभ्यो धर्मसारथिभ्यो धर्म वर चातुरन्तचक्रवर्त्तिभ्यो द्वीपस्त्राणं शरणं गतिः प्रतिष्ठा अप्रतिहतवरज्ञानदर्शनधरेभ्यो व्यावृत्तच्छ्द्मभ्यो जिनेभ्यो जापकेभ्यस्तीर्णेभ्यस्तारकेभ्यो बुद्धेभ्यो बोधकेभ्यो मुक्तेभ्यो मोचके - सर्वज्ञेभ्यः सर्वदशिभ्यः शिवमचलमरुजमनन्तमक्षयमव्यावाधम पुनरा वृत्ति सिद्धिगतिनामधेयं स्थानं सम्प्राप्तभ्यो नमो जिनेभ्यो जितभयेभ्यः ।। सू० २ ॥
भ्यः
॥ टीका ॥
'नमोत्थु णं' नमोऽस्तु 'णं' इति वाक्यालङ्कारेऽव्ययम् । 'अरिहंताणं ' अरीन्= रागादिरूपान् शत्रून् घ्नन्ति =नाशयन्तीति व्युत्पत्त्याऽत्र सिद्धाऽर्ह तोरुभयोररिहन्तृपदेन ग्रहणं बोध्यं, तेभ्योऽरिहन्तृभ्यः, एवमग्रेऽपि सर्वत्रेदृशस्थले । 'भगवंताणं ' व्याख्यातो भगवच्छब्दार्थः । ' आइगराणं' आदौ = प्रथमतः स्वस्वशासनापेक्षया श्रुतचारित्रधर्मलक्षणं कार्य कुर्वन्ति तच्छीला आदिकेरास्तेभ्यः 'तिस्थयराणं ' तीर्यते= पार्यते संसारमोहमहोदधिर्येन यस्माद्यस्मिन्वेति तीर्थ = चतुर्विधः सङ्घस्तत्करणशीलत्वात् तीर्थकरास्तेभ्यः । ' सयंसंबुद्धाणं' स्वयं = परोपदेशमन्तरेण सम्बुद्धा:= सम्यक्तया बोधं प्राप्ताः - स्वयं सम्बुद्धास्तेभ्यः । ' पुरिसुत्तमाणं' पुरुषेषु उत्तमाः श्रेष्ठाः ज्ञानाद्यनन्तगुणत्रन्त्रात् इति पुरुषोत्तमास्तेभ्यः । पुरिससीहाणं ' पुरुषेषु सिंहा
कर्म रूप शत्रुको जीतने वाले अरिहन्त और सिद्ध भगवान को नमस्कार हो । श्रुतवारित्ररूप धर्मकी आदि करनेवाले, जिससे संसार समुद्र तिरा जाय उसे 'तीर्थ' कहते हैं, वह तीर्थ चार प्रकार का है - साधु साध्वी श्रावक श्राविका ! इस चतुर्विध संघ की स्थापना करने वाले, स्वयं बोधको पाने वाले, ज्ञानादि अनन्त गुणोंके
"
કર્મરૂપ શત્રુને જીતવાવાળા અરિહન્ત અને સિદ્ધ ભગવાનને નમસ્કાર થાય. શ્રુતચારિત્ર રૂપ ધર્માંની આદિ કરવાવાળા, જેનાથી સંસારસમુદ્ર તરી શકાય તેને “ तीर्थ ” ुडे छे, ते तीर्थं यार प्रहारना छे, साधु-साध्वी, श्री मने श्रावि એ ચતુર્વિધ સ ંઘની સ્થાપના કરવાવાળા, સ્વયં બેધને પ્રાપ્ત કરવાવાળા, જ્ઞાનાદિ અનન્ત ગુણ્ણાના ધારક હાવાથી પુરુષામાં શ્રેષ્ઠ, રાગદ્વેષ આદિ શત્રુઓને પરાજય
१ - कृञो हेतुताच्छील्येति कर्तरि टः ।