________________
२७५ मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४ अमार्गः जिनवचनविरुद्धपार्श्वस्थ निवादिकुतीथिसंसेवितलक्षणस्तम्, 'मग' मार्गों ज्ञानादिरत्नत्रयस्वरूपस्तम्, छद्मस्थत्वात्समस्तदोषशुदिमाह-'जं संभरामि' यस्मरामि स्मृतिपथमानयामि, 'जं च न संभरामि' यच्च न स्मरामि छअस्थस्वेन विस्मृतिस्वाभाव्यात्स्मृतिपथं नाऽऽनयामि, 'जं पडिकमामि' यत्पतिका. मामि=ज्ञानं सत् प्रतिनिवर्त्तयामि परित्यजामि वा, 'जं च न पडिकमामि' यच्चाऽनाभोगादज्ञातं सूक्ष्मं न प्रतिक्रमितुं शक्नोमि, ' तस्स सव्वस्स देवसियस्स अइयारस्स पडिकमामि' निगदव्याख्यातमिदम् ।
___ इत्थं प्रतिक्रम्य संयतविरतादिविशेषणविशिष्टं स्वात्मानमनुस्मरन् सर्वसाधुवन्दनां करोति-'समणोह' श्राम्यति-तपस्यतीति श्रमणः, तपश्चरणशील: कश्चिदन्यो वा सम्भवतीत्यत आह-'संजयविरयपडिहयपच्चक्खायपावकम्मो' संयंतःवर्तमानकालिकसर्वसावद्यानुष्ठाननिवर्तकः, विरतः अतीतकालिकपापाज्जुगुप्सापूर्वकं भविष्यति च संवरपूर्वकं निवृत्तः, अत एन प्रतिहतं-सम्यकप्रकारेण को छोड कर ज्ञानादि रत्नत्रय रूप मार्ग को स्वीकार करता हूँ। इसी प्रकार जो अतिचार स्मरण में आता है या छद्मस्थ अवस्था के कारण स्मरण में नहीं आता है तथा जिसका प्रतिक्रमण किया हो या अनजानवश जिसका प्रतिक्रमण नहीं किया हो उन सब देवसिक अतिचारों से निवृत्त होता हूँ।
इस प्रकार प्रतिक्रमण करके संयत-विरतादिरूप निज आत्मा का स्मरण करता हुआ सष साधुओं का वन्दना करता है।
संयत ( वर्तमान में सकल सावद्य व्यापारों से निवृत्त) विरत (पहले किये हुए पापों की निन्दा और भविष्य काल के સેવિત અમાને છેડીને જ્ઞાનાદિ–રત્નત્રયરૂપ માર્ગને હું સ્વીકાર કરું છું. એ પ્રમાણે જે અતિચાર સ્મરણમાં આવે છે અથવા છદ્મસ્થ અવસ્થાના કારણે સ્મરણમાં ન આવે તથા જેનું પ્રતિક્રમણ કર્યું હોય અથવા અજાણપણાથી જેનું પ્રતિક્રમણ ન કર્યું હોય તે સર્વ દેવસિક અતિચારેથી નિવૃત્ત થાઉં છું.
આ પ્રમાણે પ્રતિક્રમણ કરીને સંયત-વિરતાદિરૂપ નિજ આત્માનું સ્મરણ કરતે થકે સર્વ સાધુઓને વંદના કરૂં છું.
સંયત (વર્તમાનમાં સર્વ સાવધ વ્યાપારથી નિવૃત્ત), વિરત (પ્રથમ કરેલા