________________
२४०
आवश्यकसूत्रस्व ‘चउवीसाए देवेहि' दश भवनपतयः, अष्टौ व्यन्तराः, पश्च ज्यौतिषिकाः, एको वैमानिकः, इति मिलित्वा चतुर्विंशतिर्देवास्तैः, अथवा चतुर्विंशतितीर्थकरैः । 'पणवीसाए भावणाहिं' भाव्यते-गुणैर्वास्यते आत्मा याभिरिति, भाव्यन्ते अभ्यस्यन्ते कर्ममलक्षालनाथै मुमुक्षुभिरिति वा भावनाः-ईर्या-मनो-वचन-षणा-ऽऽदाननिक्षेपरूपाः पञ्च प्रथममहाव्रतस्य (१)। आलोच्य संभाषणं क्रोध-लोभ-भयहास्येष्वनृतविवर्जनश्चेति पत्र द्वितीयमहाव्रतस्य (२)। अष्टादशविधशुद्धवसते
चिनापूर्वक सेवनं प्रतिदिनमवग्रहं याचित्वा तृणकाष्ठादिग्रहणं, पीठफलकाद्यर्थ• व्यन्तर, पाच ज्योतिषी और एक वैमानिक, इन चौबीस प्रकार के
देवों की अथवा चौवीस तीर्थंकरों की आशातना से जो अतिचार लगा हो तो उससे मैं निवृत्त होता है।
जिसके द्वारा आत्मा गुणयुक्त होता है अथवा कर्ममल धोने के लिये मोक्षार्थी जिसका अभ्यास करते हैं, उसे भावना कहते हैं। प्रत्येक महाव्रतकी पाच पाँच भावनाएँ होने से वे सब मिलकर पचीस हैं। उनमें पहले महाव्रत की पांच भावना-(१) ईर्या, (२) मन, (३) वचन, (४) एषणा, (५) आदाननिक्षेप । दुसरे महाव्रतकी पाँच भावना-(६) विचार कर बोलना, (७) क्रोध, (८) लोभ, (१) भय, (१०) हास्यवश असत्य नहीं बोलना। तीसरे महाव्रतकी पाँच भावना-(११) अठारह प्रकार के शुद्ध स्थानकी याचना करके सेवन करना, (१२) प्रतिदिन तृण काष्ठादिका अवग्रह लेना, (१३) વૈમાનિક, આ ચેવીશ પ્રકારના દેવોની અથવા તે ચોવીશ તીર્થકરની આશાતનાથી જે અતિચાર લાગ્યા હોય તે તેમાંથી હું નિવૃત્ત થાઉં છું.
જેના દ્વારા આત્મા, ગુણયુકત થાય છે, અથવા કર્મમલ દેવા માટે મેક્ષાથી જીવો જેને અભ્યાસ કરે છે તેને ભાવના કહે છે; પ્રત્યેક મહાવ્રતની પાંચ-પાંચ ભાવનાઓ હોવાથી તે સર્વે મળીને કુલ પચીસ ભાવના થાય છે તેમાં પહેલા મહાવ્રતની पांय भावना (१) ध्र्या, (२) भन, (3) पयन, (४) मेषा , (५) माहाननि:५. भी महानतनी पांय भावना (6) पियारी नाम, (७) अध, (८) साल, (e) भय, (१०) हास्यवश असत्य न सत. श्री महाव्रतनी पांय नाना(૧૧) અઢાર પ્રકારના શુદ્ધ સ્થાનની યાચના કરીને સેવન કરવું, (૧૨) પ્રતિદિન