________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२१३ तथोकं नीतौ-'राजा मित्रं केन दृष्टं श्रुतं वा,' 'राजसेवा मनुष्याणामसिधारावलेहनम् । पश्चाननपरिष्वङ्गो, व्याली वदनचुम्बनम्' इत्यादि । अकस्मात् बाह्यनिमित्तमन्तरेणैव सर्पादिबुदया रज्ज्वादिभ्यो भयं, सहसैवार्तनादादिश्रवणाद्वा भयम् । आजीवः जीविका तस्मात्तदर्थ वा भयम् - 'निर्धनोऽहं दभिक्षादौ कथं प्राणान् धारयिष्यामि' इति, 'कथं वा मम जीविका मुढा भविष्यतीति । मरणं-प्राणवियोगस्तस्माद्भयम् । श्लोकः यशः- पद्ये यशसि च श्लोकः' इत्यमरः, न श्लोकः अश्लोकः अपयशस्तस्माद्भयम् । तदेवमुविधैः सप्तभिर्भयम्थानों मयाऽतिचारः कृतस्तस्मात्तं वा प्रतिक्रामामि-विनिवर्ते-परित्यजामि वेति समन्वयः । अत्रोक्तस्य 'पडिकमामि' इत्यस्येत आरभ्य त्रयस्त्रिंशदाशातना यावत् सम्बन्धो बोद्धव्यः। 'अहिं' अष्टभिः, 'मयहाणेहिं' मदोऽहङ्कारम्तस्य स्थानानिजातिकुल-बल-रूप-तपः-श्रुत-लाभै-उवर्यरूपाणि तैः, सम्बन्धः प्राग्वन् ।
___ 'नवर्हि' नवभिः, 'बंभचेरगुत्तीहि' ब्रह्मचर्य-मैथुनविरतिवनं तस्य गुप्तयः रक्षापकाराः ब्रह्मचर्यगुप्तयः मैथुनविरतिपरिरक्षणोपायाम्ताभिः, सम्बन्धः पूर्ववत् । ताश्च ब्रह्मचर्यगुप्तयः-(१) वसति-(२) कथा-(३-४) निषधेन्द्रिय-(५) कुडयान्तर-(६) पूर्वक्रीडा-(७-८) प्रणीनाऽनिमात्राहार-(२)विभूषणपरिहाररूपाः, तत्र वसतिः स्वीपशुपण्डकाऽऽश्रितस्थानसेवनं तत्परिहारः प्रथमा गुप्तिः (१)। अकम्माद्भय- विनाकारण ही अचानक डर जाना, (२) आजीविका भय-मेरा निर्वाह कैसे होगा ! दृष्काल आदि में प्राण कैसे रवगा! इत्यादि रूप भय, (६) प्राणवियोग का भय, और (७) अश्लोक (अपयश) होने का भय, इन सात भयों से; जाति, कुल, बल, रूप, तप, श्रुत, लाभ, और ऐश्वर्य-मद, इन आठ मदों से; नथा (१) वमतिस्त्री, पशु, पण्डक सहित स्थान-का त्याग, (२) कथा-स्त्री मम्बन्धी રેથી ધન આદિ છીનવીને લઈ જવાનો ભય, (૪) અકસ્માતૃભય-વિના કારણેજ અચાનક બી જવું, (૫) આજીવિકા ભય-મારે નિર્વાહ કેમ થાશે? દુષ્કાળ આદિમાં પ્રાણ કઈ રીતે રાખીશ? ઈત્યાદિ રૂ૫ ભય, (૬) પ્રાણ વિયેગને ભય, અને (૭ અક (A4ne) यानो भय, मा सात भयोथी. ति, , मस३५, त५, श्रत a. अने मेश्वर्य-म६ मा माः महथा तथा (१) वसति-स्त्री, पशु, ५४ सहित स्थानने त्या, (२) ४या-श्री संधी वाताना त्याग, (३) निषधा-ल्यां