________________
१.२
आवश्यकसूत्रस्य णपारिठावणियासमिईए। पडिकमामि छहिं जीवनिकाएहिपुढविकाएणं, आउकाएणं, तेउकाएणं, वाउकाएणं, वणस्सइ. काएणं, तसकाएणं। पडिक्कमामि छहिं लेसाहि-किण्हलेसाए, नीललेसाए, काउलेसाए, तेउलेसाए, पउमलेसाए, सुक्कलेसाए ॥ सू० ८॥
॥ छाया ॥ प्रतिक्रामामि पञ्चभिः क्रियाभिः–कायिक्या, आधिकरणिक्या, पावे. पिक्या, पारितापनिक्या, प्राणातिपातक्रियया। प्रतिक्रामामि पश्चमिः कामगुणैः-शब्देन, रूपेण, गन्धेन, रसेन, स्पर्शेन । प्रतिक्रामामि पञ्चभिर्महाव्रतैःप्राणातिपाताद्विरमणेन, मृषावादाद्विरमणेन, अदत्तादानाद्विरमणेन, मैथुनाद्विरमणेन, परिग्रहाद्विरमणेन । प्रतिक्रामामि पञ्चभिः समितिभिः-ईर्यासमित्या, भाषासमित्या, एषणासमित्या, भाण्डमात्रादाननिक्षेपणासमित्या, उच्चारणप्रस्रवणखेलजल्लसिंघाणपारिष्ठापनिकासमित्या । प्रतिक्रामामि षभिर्जीवनिकायैःपृथ्वीकायेन, अपकायेन, तेजस्कायेन, वायुकायेन, वनस्पतिकायेन, त्रसकायेन । -प्रतिक्रामामि षभिर्लेश्याभिः-कृष्णलेश्यया, नीललेश्यया, कापोतलेश्यया, तेजोलेश्यया, पद्मलेश्यया, शुक्ललेश्यया ॥ सू० ८ ॥
॥ टीका ॥ 'पडिक्कमामि' प्रतिक्रामामि, 'पंचहि' पञ्चभिः, 'किरियाहिं' क्रिया करणं व्यापारस्तेन तद्वारेत्यर्थः, बहुवचनं, 'यो मयाऽतिचारः कृत इत्यादिसम्बन्धः प्राग्वत् ; क्रियापश्चकमेवाह--'काइ०' इति 'काइयाए' चीयन्ते एकत्रीभवन्ति अस्मिन्नस्थ्यादय इति कायः शरीरं तेन निर्वृत्ता क्रिया कायिकी-शरीर
क्रिया पांच प्रकारकी है-(१) कायिकी (२) आधिकरणिकी, (३) प्रादेषिकी, (४) पारितापनिकी (५) प्राणातिपातकी । जिसमें - अस्थि आदि हो उसे काय कहते हैं। उससे होनेवाली क्रिया को 'कायिकी' कहते हैं, वह तीन प्रकारकी है-(१) अविरतकायिकी,
या पांय ना छे. (१) आयडी, (२) भाषियी ; (3) प्राषिक्षी, (४) पारितापनिधी, (५) प्रायातिती . मा अस्थि-8131 वगेरे डाय ते आय કહે છે. અને તેના વડે થવા વાળી ક્રિયાને “કાયિકી” કહે છે. તે ત્રણ પ્રકારની