________________
मुनितोषणी टीका
१४१ बुद्धा' 'महाणुभावेस महापरक्कमेसु' (म. कृ. २ अ. २) 'सविकारात्मधानात्तु महत्तत्त्वं प्रजायते । महानिति यतः ख्यातिलोंकानां जायते सदा ॥१॥ अहङ्कारश्च महतो जायते मानवर्द्धनः॥' (म. पु.)। 'प्रकृतेमहान् महतोऽहकारोऽहकारात्पञ्चतन्मात्राणि' (सांख्यमूत्र)। 'प्रकृतेर्महाँस्ततोऽहङ्कारस्तस्मादगश्च षोडशकः (सांख्यतत्वकौमुदी)। 'द्रव्यपत्यक्षे महत्वं समवायसम्बन्धेन कारणम्' (न्या. सि. मु.) इति दर्शनान्तराणि । 'शुद्रास्यात्पादजो दासो प्रामकटो महत्तरः।' (त्रि. शे.), 'रणपण्डितोऽग्यविबुधारिपुरे कलहं स राममहितः कृतवान् ।' (भट्टिका० १० स.), 'विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्' (अ. को.), इत्यादीनि च न सङ्गच्छन्ते । 'जे ए' ये एते, 'लोगस्स' 'लोकस्य, निर्धारणे षष्ठी तेन लोकत्रयस्य मध्य इत्यर्थः । 'उत्तमा' उत्तमाः रांगद्वेषकर्म पङ्ककलङ्कसंवन्धराहित्यात् श्रेष्ठाः । 'सिदा' सिद्धाः कृतकृत्यत्वादग्धभवबीनाङ्करत्वाच्च । 'आरुग्गवोहिलाभ' रुजति–पीडयतीति रोगो जन्मजरामरणादिरूपोऽत्र; अविद्यमानो रोगो येषां ते-अरोगाः सिद्धास्तेषां भाव आरोग्य=सिद्धत्वम् बोधिः निखिलभवबन्धनपतिकूला परमार्थावबोधहेतुभूता जिनमणीतप्रवचनरुचिस्तस्या लाभो बोधिलाभः, आरोग्याय=सिद्धस्वरूपाय बोधिलाभः =आरोग्यबोधिलाभस्तम् , यद्वा-आरोग्य=निरुपद्रवम् = उपवाभावस्तेन बोधिलाभस्तम् । 'आरोग्याय' इत्यत्र च फलेभ्यो यातीत्यादिवत् 'क्रियाओंपपदस्य च कर्मणि स्थानिनः ' (२।३।१४) इति चतुर्थी; तेन सिद्धत्वं प्राप्तुं बोधिलाभ इति निष्कर्षः । अयं च बौधिलाभोऽनिदानात्मक एव मोक्षप्राप्तिहेतुन तु
आता है 'पुष्पादिसे पूजन' रूप अर्थ कहीं नहीं लिखा है, अतएव यह निर्विवाद सिद्ध हुआ कि 'महित' अर्थात् ज्ञानातिशय आदि गुणों से सम्मानित अथवा इन्द्रादि से सादर प्रशंसित ।
___'निदान (नियाणा) रहित ही बोधिलाभ मोक्ष का कारण ત્યાં “પુષ્પાદિથી પૂજન” રૂપ અર્થ કરેલ નથી એટલા માટે નિર્વિવાદ સિદ્ધ ययु : 'महित' अर्थात् ज्ञानातिशय Ale गुथी सन्मानित मयान्या સાદર પ્રશંસા પામેલા. ___ 'निदान' (निय.) हित Man मोक्षनु ॥२५ छ मे पात अभ
१-'जे ए'-(ये एते) अत्राऽऽर्षत्वादेकारलोपः।। २- लोकस्य-आर्षत्वादेकवचनम् 'अचोऽन्त्यादि टी'-त्यादिवत् ।