________________
७०
आवश्यकमुत्रस्य
"
भान्तः स एव 'भदन्तः, ( एवं यथामति व्युत्पत्यन्तरेष्वपि निरुक्तोक्तशाकटायनादिमतिपादितरीत्या साधनमक्रिया बोद्धव्या । ) तत्सम्बोधने - हे भदन्त != हे भगवन ! अहं, समो= रागद्वेषरहितस्तस्याऽऽयो = गमनं प्रवृत्तिरिति यावत्, अथ वा समानां=सम्यग्ज्ञानादिरत्नत्रयस्य आयो = लाभः, यद्वा समानि = ज्ञानादीनि तेषु तैर्वा आयो=गमनम् अपि वा समो = रागद्वेषाग्रस्पृष्टान्तःकरणः = स्त्रत्रन्निखिलभूतदर्शी विशुद्ध आत्मा तुच्छितानल्प चिन्तामणिकल्पतरु कामधेनुभिर्गहन भव गहनपरिभ्रमणजसलेशक्लेशनाशकैर पूर्वैर्ज्ञान दर्शनादिभिः संवृतत्वात् तस्याऽऽयः =प्राप्तिःस्वात्मविशुद्धीकरणमिति भावत्, समायः स एव सामायिकं, तत् करोमि= ज्ञान दर्शन चारित्रसे देदीप्यमान ! भगवन् ! ( गुरुमहाराज ! ) मैं सम्यग्ज्ञान सम्यग्दर्शन सम्यक् चारित्ररूप रत्नत्रयकी प्राप्ति, अथवा रागद्वेषसे रहित, समस्त जीवों को अपने समान देखनेवाले तथा
४२वावाजा, अथवा हे मान्त = सभ्य ज्ञान दर्शन व्यास्त्रिथी सुशोभित है लगवन्! (गु३भड्डाરાજ !) હું સમ્યગજ્ઞાન, સમ્યગ્દર્શન અને સમ્યક્ત્ચારિત્ર રૂપ રત્નત્રયની પ્રાપ્તિ અથવા રાગ અને દ્વેષથી રહિત, દરેક પ્રાણીને મારી જેમ જોવાવાળા તથા ચિંતામણિ, १ - 'भान्तः ' - ' भा दीप्तौ' अस्मादौणादिकोऽन्तः प्रत्ययः, सिद्धिः पृषोदरादित्वादेव । २ - ' शैत्यं हि यत्सा प्रकृतिर्जलस्य' इत्यादिषु यथेच्छमुद्देश्यगतं विधेयगतं वा लिङ्गमादाय त्यदादिप्रयोगस्य सुप्रसिद्धत्वादत्र समायशब्दगतं पुंस्त्वमादाय 'स' इति । तदुक्तं - ' किं यत्तत्सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपं स शब्दः ' इति पस्पशाह्निकभाष्यप्रतीकमादाय कैयटे - ' उद्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तत्तलिङ्गमुपाददते इति कामचारतः स शब्द इति पुंल्लिङ्गेन निर्देश:' इति ।
३ - 'विनयादिभ्यष्ठक् (५ । ४ । ३४ ) इत्यत्रत्यगणे समायशब्दस्य पाठात्स्वार्थे ठक्, तस्येकादेशः कित्त्वादादिवृद्धिः । यत्तु कचिदुक्तं - ' विनयादिषु 'समय' शब्द एव पठ्यते न तु समायशब्दस्तस्मादत्रैकदेशविकृतस्याऽनन्यत्वात्समयशब्देन समायशब्दस्यापि ग्रहणम्' । यद्वा त्रिनयादेराकृतिगणत्वाद्वगिति' तदुभयमप्यसारम्, समयशब्दवत्समायशब्दस्यापि विनयादिगणे प्रतिपदोक्तपाठाद्विनयादेराकृतिगणत्वे प्रमाणाभावाच ।
"