________________
૨૦૨
अनुयोगचन्द्रिका टीका सूत्र २५० नयस्वरूपनिरूपणम् सूत्रालापकनिक्षेषः सूत्रस्पर्शक नियुक्त्यनुगमश्च युगपत् समाप्यन्ते । उक्त चापि - "सुतं सुत्ताणुगमो, सुत्तालायकओ य निक्खेवो । सुत्तफासियनिज्जुत्सी नश य समगं तु वच्चति ॥ " छाया - सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शक नियुक्तिर्न पाश्च समकं व्रजन्ति ॥ इवि ।
इत्थं सूत्रस्पर्शक नियुक्त्यनुगमो निरूपित इति सूचयितुमाह- स एष सूत्र स्पर्शकनिर्यु क्त्यनुगम इति । ततश्च सभेदोनिर्यु क्त्यनुगमो निरूपित इति सूचयितुमाहस एष नियुक्त्यनुगम इति । एवं च भेदोपभेदसहितोऽनुगमो निरूपित इवि दर्शयितुमाह- स एषोऽनुगम इति ||० २४९||
अथ नयामिधं चतुर्थमनुयोगद्वारमाद
मूलम् - से कि तं गए ? सत्त मूलणया पण्णत्ता, तं जहागमे संग वबहारे उज्जुसुए सद्दे समभिरूदे एवंभूए । तत्थ णेगेहिं माणेहिं, मिणइति णेगमस्स य निरुत्ती । सेसाणंपि नयाणं, लक्खणमिणमो सुणह वोच्छं ॥ १ ॥ संगहिय पिंडियत्थं,
चाहिये । इस प्रकार से सूत्र जब व्याख्या का विषयभूत बनता है, तब सूत्र, सूत्रानुगम, सूत्रालापक निक्षेप, और सूत्रस्पर्शक नियुक्त्यनुगम ये सब युगपत् एक जगह मिल जाते हैं । उक्तं चापि 'सुत्तं, सुत्तागमो' इत्यादि इस प्रकार यह सूत्रस्पर्शक. नियुक्त्यनुगम है । इसका निरूपण समाप्त होने पर नियुक्त्यनुगम का प्रकरण समाप्त हो. जाता है और इसकी समाप्ति में अनुगम का कथन समाप्त हो जाता है । इस प्रकार यहां तक भेद उपभेद सहित अनुगम का निरूपण किया सु० ॥ २४९ ॥
આ પ્રમાણે સૂત્ર જ્યારે વ્યાખ્યાના વિષયભૂત થાય છે, ત્યારે સૂત્ર, સુત્રાનુગમ, સૂત્રાલાપક નિક્ષેપ અને સુત્ર સ્પશ કનિ ત્યગમ એ સર્વે યુગ. यत् ो स्थाने भजी लय छे. तथापि - 'सुत्तं सुत्ताणुगमो' त्यिाहि આ પ્રમાણે આ સૂત્રસ્પર્શે કનિયુક્ત્યનુગમ છે. ... निश्चयु समाप्त થઈ જતાંજ નિયુક્ત્યનુગમ પ્રકરણ સમાપ્ત થાય છે, અને તેની સમાપ્તિ સાથે અનુગમનું કથન પણુ સમાપ્ત થાય છે. આ પ્રમાણે અહી સુધી ભેદ, ઉપલેટ્ટ सहित अनुगमनु निइषयु श्वासां मन्युं छे. ॥ सूत्र- २४७ ॥
भा...