________________
अनुयोगचन्द्रिका टीका सूत्र २४६ नामनिष्पन्ननिरूपणम्
अन्नोऽवि पजाओ ॥४॥ उरगगिरिजलणसागर, नेहतलतरुगणसमो य जो होइ । भमरमियधरणिजलरुह-रविपवण समो य सो समणो ॥ ५॥ तो समणो जइ सुमणो भावेण य जइण होइ पावमणो । सयणेय जणे य समो, समो य माणाव माणेसु ॥ ६३॥” से तं नो आगमओ भावसामाइए। से तं भावसामाइए। से तं सामाइए । से तं नामनिष्फण्णे ॥ सू० २४६॥
-
-
छाया -अथ किं तत् नाम निष्यन्नम् १, नाम निष्पन्नं- सामायिकम् । उत् समातचतुर्विधं प्रज्ञ, वयथा नामसामायिक स्थापनासामायिकं द्रव्यसामयिकं भावसामायिकम् । नामस्थापने पूर्व भणिते । द्रव्यसामायिकमपि तथैव, यावत् तदेतत् भव्यशरीर द्रव्यसामायिकम् । अथ किं तत् ज्ञायकशरीर भव्यशरीरव्यतिरिक्तं द्रव्यसामायिकं ? ज्ञायकशरी र भव्यशरीरव्यतिरिक्तं द्रव्यसामायिक पत्रकपुस्तक लिखितम् । तदेवत् शायकशरीर भव्यशरीरव्यतिरिक्त द्रव्यसामायिकम् । तदेतत् नो आगमतो द्रव्यसामाधिकम् । तदेतत् द्रव्यसामाविकम् । अथ किं तद् भावसामायिकम् ? भावसामायिकं द्विविधं प्रज्ञप्तं, तद्यथा - आगमतच नो आगमतश्च । अथ किं तत् आगमतो भावसामायिकम् ? आगमतो भावसामायिकं ज्ञायक उपयुक्तः । तदेतत् आगमतो भावसामायिकम् । अथ किं तत् नो आगमतो भावसामायिकं ? नो आगमतो भावसामायिकं यस्य सामानिकः आत्मा, संयमे नियमे तपसि । तस्य सामायिकं भवति, इति केवलिभाषितम् ॥ १॥ यः समः सर्वभूतेषु, त्रसेषु स्थावरेषुच । तस्य सामायिकं भवति, इति केवलिभाषितम् ॥ २॥ यथा मम न प्रियं दुःखं, ज्ञास्वा एत्रमेत्र सर्वजीवानाम् । न हन्ति न घातयति च समं मन्यते तेन सः श्रमणः || ३|| नास्ति च तस्य कोऽपि द्वेष्यः प्रियश्च सर्वेषु चैत्र जीवेषु । एतेन भवति श्रमणः एषः अन्योऽपि पर्यायः ||४|| उरगगिरिज्वलनसागरनभस्तल तरुगण समश्च यो भवति । भ्रमरमृगधरणि जलरुहर विपवन समश्च स श्रमणः ॥ ५ ॥ ततः श्रमणो यदि सुमनाः भावेन च यदि न भवति पापमनाः । स्वजने च जने च समः समय मानापमानयोः ॥६॥ तदेतद् नो आगमतो भावसामायिकम् । तदेतद् भावसामायिकम् । तदेवत सामायिकम् । तदेतद् नाम निष्पन्नम् ॥ २४६ ॥
-