________________
अनुयोगचन्द्रिका टीका सूत्र २२६ चारित्रगुणप्रमाणनिरूपणम् सामायिकशब्देनोच्यते । सामायिकशब्दस्यार्थः पूर्ववद् बोध्यः । इदं च इत्वरिक यावत्कथि केति द्विविधम् । तत्र-इस्वरम्-महावस्यारोप्यमाणत्वादिदं स्वल्पकालिकम् । इदं च प्रथमवामतीर्थकरकाले यावच्छिष्ये महाव्रतानि नारोप्यन्ते तावद् बोध्यम् । तथा-यावस्कथिकम्-आत्मनः कथां यावदास्ते तद् यावत्कथमू-यावज्जीवम् , तदेव यावत्कयिकम् । एतच भरतैरवतेषु आधचरमवर्जमध्यमद्वाविंशति तीर्थकत्साधूनां महाविदेहतीर्थकरयतीनां च संभवति । द्वितीयं छेदोपस्थापन: चारित्रगुणममाणम्-पूर्वपर्यायस्य छेदेन महावतेषूपस्थापनं यत्र तत् छेदोपस्थापनम् । एतच्च भरतैरवतप्रथमान्तिमती एव भवति, नान्यत्र । इदं च-सातिचार.. है। इनमें जो सामायिकचारित्रगुणप्रमाण है, वह सामायिक शब्द से . कहा गया है । 'सामायिक शब्द का क्या अर्थ है ? यह पहिले स्पष्ट कर दिया है । (सामाइयचरित्तगुगप्पमाणे दुविहे. पण्णत्ते इत्तरिए य आव... कहिए य) यह सामायिक चारित्र इत्वरिक और यावत्कथिक के भेद से दो प्रकार का होता है। इत्वरिक सामाधिक चारित्र महावत को ? आरोप्यमाण होने से स्वल्पकालिक होता है । प्रथम और अन्तिम तीर्थंकर के समय में जब तक शिष्य महाव्रतों का आरोपण नहीं करते हैं तब तक यह इत्वरिक सामायिक चारित्र होता है। तथा जीवन पर्यंत जो सामायिक चरित्र होता है, वह यावत्कधिक होता है। यह यावस्कधिक सामायिक चारित्र भरत, ऐरवत क्षेत्रों में आदि
और अन्त के तीर्थंकरों को छोडकर पीच के २२ तीर्थकर के साधुओं में और महाविदेह के तीर्थंकरों के साधुओं में होता है । (छेपोवरावणचरित्तगुणप्पमाणे दुबिहे पण्णत्ते तं जहा) जिस चारित्र में पूर्व ચારિત્ર ગુણ પ્રમાણ છે, તે સામાયિક શબ્દથી અભિહિત કરવામાં આવેલ 2. सामायि शनी म ५ai BY८ ४२पामा मावेल छे. (सामाइयचरित्त. गुणप्पमाणे दुविहे पण्णत्ते, इत्तरिए य आवकहिए य) मा सामायि: यात्रि ઈતરિક અને યાવકથિકના રૂપમાં બે પ્રકારનું હોય છે. વરિક સામાયિક : ચારિત્ર મહાવ્રતાવ્યમાણ હવા બદલ સ્વલ્પકાલિક હોય છે. પ્રથમ અને અંતિમ તીર્થકરના સમયમાં જ્યાં સુધી શિષે મહાવ્રતનું આરોપણ કરતા નથી ત્યાં સુધી આ ઇરિક સામયિક ચારિત્ર હોય છે. તેમજ જીવન પયત જે સામયિક ચારિત્ર હોય છે, તે યાવસ્કથિત હોય છે, ” યાવસ્કથિત સામાયિક ચારિત્ર ભરત, અરવત ક્ષેત્રેમાં આદિ અને અંતના તીર્થકર સિવાય વચ્ચેના ૨૨ તીર્થકરોના સાધુઓમાં અને મહાવિદેહના તીર્થ કરના आधुमामा सय छे. (छेयोवदावणचरितगुणप्पमाणे दुविहे पणत्त त बहा)२