________________
अनुयोगचन्द्रिका टीका सूत्र २२६ चारित्रगुणप्रमाणनिरूपणम् सामाइयचरित्तगुणप्पमाणे दुविहे पण्णते, तं जहा-इत्तरिए य आवकहिए य। छेओक्टावणचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहा-साइयारेय निग्यारे य। परिहारविसुद्धियचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहा-णिविसमाणए य णिविटकाइए य। सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहासंकिलिस्तमाणए य विसुज्झमाणाए य। अहक्खायचरित्तगुण. प्पमाणे दुविहे पण्णते, तं जहा-पंडिवाई य अपडिवाई य। अहवा-छउमथिए य केवलिए य। से सं चरित्तगुणप्पमाणे। से तं जीवगुणप्पमाणे। से तं गुणप्पमाणे ॥सू० २२६॥ . . छाया-अथ किं तत् चारित्रगुणप्रमाणं ?, चारित्रगुणममाण-पञ्चविध प्रशस, तद्यथा-सामायिकचारित्रगुणप्रमाणं, छेदोपस्थापनचारित्रगुणममाणं, परिहारवि. शद्धिकचारित्रगुणप्रमाणे, सूक्ष्मसंपरायचारित्रगुणप्रमाणं, यथाख्यातचारित्रगुणपमाम । सामायिकचारित्रगुणप्रमाणं द्विविधं प्रज्ञप्त', तद्यथा-इत्वरिकं च यावत्कथिक च । छेदोपस्थापनचारित्रगुणप्रमाणं द्विविधं प्रज्ञप्तं, तपथा-सातिचारं च निर. विचारं च । परिहारविशुद्धिकचारित्रगुगप्रमाणं द्विविधं प्राप्तं, तद्यथा-निर्विश्यमानकं च निर्दिष्ट कायिकं च । सूक्ष्मसंपरायचारित्रगुणपमाणं, द्विविधं प्रज्ञा, तद्यथा-संक्लिश्यमानकं च विशुध्यमानकं च । यथाख्यातचारित्रगुणममाणं द्विविधं प्रज्ञप्त, तद्यथा-प्रतिपाति च अमतिपाति च । अथवा-छामस्थिकं च कैवलिक च । तदेतत् चारित्रगुणममाणम् । तदेतत् जीवगुणप्रमाणम् । तदेतत् गुणप्रमाणम् ॥पू० २२६॥
टीका-'से कि तं' इत्यादिअथ किं तत् चारित्रगुणममाणम् ? इति शिष्यमश्नः । उत्तरयति-चारित्रअब सूत्रकार चारित्रगुणप्रमाण का निरूपण करते हैं-- से कि त चरित्तगुणपमाणे' इत्यादि । शब्दार्थ--(से कि त चरित्तगुणप्पमाणे) हे भदन्त ! चारित्रगुण હવે સૂત્રકાર ચારિત્રગુણપ્રમાણુનું નિરૂપણ કરે છે. “से कि त चरित गुणप्पमाणे" इत्यादि । शाय-से कि चरित्तगुण पमाणे) 3 Asa ! यानि गुण प्रमा अ०७०