________________
अनुयोगद्वारसूत्रे
लोकोत्तरिकभेदद्वय निरूपणेनागमो निरूपित इति सूचयितुमाह- स एष आगम इति । इत्थं प्रत्यक्षानुमानौपम्यागमनिरूपणेन सभेदं ज्ञानगुणप्रमाणं निरूपितमिति संचयितुमाह- तदेतद् ज्ञानगुगप्रमाणमिति ॥ ४०२२४॥
अथ दर्शन गुणप्रमाणं निरूपयति
मूलम् - से किं तं दंसणगुणप्पमाणे ? दंसणगुणष्पमाणे चविहे पण्णत्ते, तं जहा- चक्खुदंसणगुणष्पमाणे, अचक्खुदंसणगुणष्पमाणे, ओहिदंसणगुणप्पमाणे, केवलदंसणगुणप्पमाणे । चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइएसु दवेसु । : अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे । ओहिदसणं ओहिदंसणिस्स सबरूविदद्देसु न पुण सबपज्जवेसु । केवलदंसणं केवलदंसणिस्स सङ्घदवेसु य सङ्घपज्जवेसु य । से तं दंसणगुणप्पमाणे ॥सू. २२५ ॥
छाया - अथ किं तद् दर्शनगुणप्रमाणम् ?, दर्शनगुणप्रमाणं चतुर्विधं प्रज्ञप्तं, तद्यथा-चक्षुर्दर्शन गुणप्रमाणम्, अवक्षुदर्शन गुणप्रमाणम्, अवधिदर्शनगुणप्रमाणं • केवलदर्शन गुणपमाणम् । चक्षुर्दर्शनं चक्षुर्दर्शनिनो घटपटकटरथादिकेषु द्रव्येषु । अवक्षुर्दर्शनम् अवक्षुर्दर्श निनः आत्मभावे । अवधिदर्शनम् अवधिदर्शनिनः सर्वरूपिद्रव्येषु न पुनः सर्व पर्यायेषु । केवलदर्शनं केवलदर्शनिनः सर्वद्रव्येषु च सर्वपर्यायेषु च । तदेतद् दर्शन गुणप्रमाणम् ॥ सू० २२५॥
५४६
क
हैं । कथंचित् अपौरुषेय हैं और कथंचित् पौरुषेय है। पौगलिक भाषावर्गणाओं से जन्य होने के कारण अपौरुषेय एवं पुरुष जन्य तालवादिक व्यापार से अभिव्यक्त होने के कारण पौरुषेय हैं । ऐसी निर्दोष भावना ही रखनी चाहिये । इस प्रकार यह आगम का निरूपण है । प्रत्यक्ष, अनुमान, उपमान और आगम के निरूपण से सभेद ज्ञानगुणप्रमाण यहां तक निरूपित हो चुका । ॥ सू० २२४ ॥
એકાન્તત: અપૌરુષેય નથી, કથાચિત પૌરુષેય છે. અને કથાચિત્ અપૌરૂષય છે. પૌદ્ગલિક ભાષા વણાએથી જન્ય હાવા બદલ પૌષય છે, તેમજ પુરૂષજન્ય તાવાહિક વ્યાપાર વડે અભિવ્યક્ત હાવા બદલ પૌરુષેય છે, આ જાતની નિર્દોષ ભાવના જ રાખવી જોઈએ. મા પ્રમાણે આ નિરૂપણ છે પ્રત્ય, અનુમાન, ઉપમાન અને માગમના નિરૂપણુથી સભેદ જ્ઞાનગુણુ પ્રમાણન અહી સુધી નિરૂપણુ થઇ ચૂકયું છે. સૂત્ર-૨૨૪૫