________________
अनुयोगचन्द्रिका टीका सूत्र २२१ अनुमानप्रमाणनिरूपणम्
५११
I
[
सन्तीति सनोपलम्भात्तन्तवः पटस्य कारणमुच्यते । पटवियोजनेन यदा तन्तवः समुपलभ्यन्ते, न तदा पटवत्ता समुपलभ्यते। अतस्तदा पटस्य संवेनोपलम्भाभा वान्न पटस्तन्तूनां कारणं भवितुमर्हति । एवं वीरणा (तृणविशेष) कटादिष्वपि बोध्यम् । इत्थं च यस्य कार्यस्थ कारणत्वेन यद् निश्चितं तत्तस्य कार्यस्य गमकमिति । अथ गुणेन यदनुमीयते तदाह- 'सुत्रष्णं निकसेणं' इत्यादि । सुवर्ण निकषेण अनुमीयते । अयं भावः - निकषः- कंपणपट्टगता कंपितसुवर्णरेखा तेन 'अमुकजातीयमिदं सुवर्णम्' इत्यनुमीयते । अनुमानप्रयोगश्चेत्थम् - इंदं सुवर्णं पञ्चदशादिवर्ण को पेत तथाविधनिकषोपलम्भात् पूर्वोपलब्धोभयसम्मतसुवर्णवदिति । तथा गन्धेन पुरुषमनुमीयते । अयं भावः- तत्तज्जातीयपुष्णन्धोपलब्ध्या तज्जातीयं पुष्पमनुसे उस अवस्था में उपलब्धि होने के कारण तन्तु पट के कारण कहे जाते हैं । परन्तु पट वियोजन अवस्था में जब तन्तु उपलब्ध होते हैंउस समय पट की सत्ता उपलब्ध नहीं होती है । इसलिये पट का लव स्वतंत्र तंतुओ की अवस्था में उपलब्ध न होने के कारण पट तन्तुओं का कारण नहीं हो सकता है । उसी प्रकार की व्यवस्था वीरणा- तृणविशेष- आदि कारणों में भी लगा लेनी चाहिये । इस प्रकार जिस कार्य कारणरूप से निश्चित है, वह उस कार्य का गमक होता है । गुण से अनुमान इस प्रकार से होता है- इदं सुवर्ण पञ्चदशादिवर्णकोपेतं तथाविधनिकषोपलम्भात् पूर्वोपलब्धो भयसम्मतसुवर्णवत्' इस प्रकार के इस अनुमान प्रयोग से 'यह सुवर्ण अमुक जाति का है, 'यह ज्ञात हो जाता है। इसी प्रकार गंध की उपलब्धि से 'यह पुरुष अमुक जाति का है' यह बात ज्ञात हो जाती है । यहाँ છે, આ પ્રમાણે તેમની સત્યરૂપથી તે અવસ્થામાં ઉપલબ્ધિ હાવા મલ તતુઓ પટના કારણ કહેવામાં આવ્યાં છે. પરંતુ પટ વિચાર્જન અવસ્થામાં જ્યારે તતુ ઉપલબ્ધ થાય છે, તે સમયે પટ્ટની સત્તા ઉપલબ્ધ થતી નથી. માટે પટના સત્ત્વ સ્વતંત્ર તંતુઓની અવસ્થામાં ઉપલબ્ધ ન હૈાવા બદલ પટ તંતુઓનુ કારણ થઈ શકે નહિ. તે પ્રકારની વ્યવસ્થા વીરણા (તૃણુ વિશેષ) વગેરે કારણેમાં પણ સમજી લેવી જોઈએ. આ રીતે જે કાર્યનું કારણરૂપથી જે નિશ્ચિત છે, તે તે જ કાર્યના શમક હાય છે. શુગ્રંથી અનુમાના પ્રમાણે થાય छे 'इंद' सुवर्ण पचदशादिवर्ण कोपेत' तथाविधनिकषोपलम्भात् पूर्वी घोभ गम्मत सुवर्णवत्' या जतना या अनुमान प्रयोगथी भी सुलु અમુક જાતિ વિશેષનું છે, આ પ્રકારનું જ્ઞાન થાય છે. આ પ્રમાણે ગધની ઉપલબ્ધિથી આ પુષ્પ અમુક જાતિ વિશેષનુ છે, આ વાત સ્પષ્ટ થઈ જાય : છે,